SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 30 '] ] विद्दुम - वलअद्ध णिहार हिरोग्गआ अवरा [णु] दाढा सुहआ । सोहइ असोअ- णिम्मिअ- वम्मह - चाव-तणुई किस्स कला || विदुम-वलया - नीहार - होरोगतापरा नु दंष्ट्रा सुभगा । शोभतेऽशोक-निर्मित - मन्मथ - चाप - तन्वी मृगाङ्कस्य कला || iii) जोण्हा - रस - चुण्णइअं कर-विच्छूढ - तिमिराइअ - परिक्खेवं । रइअ-मअ-पत्तलेह मुहं व रमणीऍ दाविअं ससिचिबं ॥ ज्योत्स्ना-रस- चूर्णित कर विक्षिप्त - तिमिरायित- परिक्षेपम् । रचित -मद- पत्रलेखं मुखमिव रजन्या दर्शितं शशिबिम्बम् iv) पढमं विदुम-अप्पो पच्छा होइ सविसेस - धवल -च्छाओ । अ-पल्लव-विलासिणि-मुह - पडिमा मुक्कदप्पणो व्व मिअंको ॥ प्रथमं विकल्पः पश्चाद् भवति सविशेष - धवलच्छायः । ,] ।। ] ii) V.M. Kulkarni तावच्च सुवेल- धराधर - कट-तटान्तरित - शशि-कर-परिगृहीता [दृश्यते स्तोकस्थितांसमारोहन्तीव नभस्तलं पूर्व दिशा || (44-45) Varsasu (? hāridrakā)di - kusumaiḥ balam vibhaajya kāmināṁ kriḍāḥ (Vol. IV p. 1193) kadamba-nipa- hāridrumā dvidhā prahara - (na) - bhūtaih kadamba-yuddhāni | Yathā - Thanavaṭṭu ccia Kalamba Jain Education International (i) थणवडो च्चिअ कलंत्र - रेणू - णिब्भर - णिमीलि अच्छीए । हम्मद सेसो वि जणो कलंच - कुसुमेहि सुहाए ॥ [स्तनपृष्ठमेव कदम्ब-रेणु-निर्भर-निमीलिताक्ष्याः । हन्यते शेषोऽपि जनः कदम्ब कुसुमैः स्नुषाया: ॥ ] (ii) हम्मइ पिआए दइओ कलंब-गुच्छेण मुच्छई दिअरो । हम्म दहरण पिआ पीडा उण से सवतोणं ॥ [हन्यते प्रियया दयितः कदम्ब-गुच्छेन मूर्च्छति देवरः । हन्यते दयितेन प्रिया पीडा पुनस्तस्याः सपत्नीनाम् ॥] (46) Sprhayanti-vratam astami - candrakah | Sa hi caitra- caturthito 'stamacaturthyām udiyamānah kāminibhirāpyate ( ? arcyate ) | Yathā (Vol. IV p. 1195) Avasahapavvaa-caranena अवस-हअ-पत्र - चरणेण पुत्ति मा खेअअसु सुअणुं । उग्गमिहमाण-ससी तुह वअण- सिरीएँ [हि ] जुअसोहो ॥ [अवश-हत--चरणेन पुत्रि मा खेदयस्व सुतनुम् । उद्गमिष्यमाण- शशी तव वदन - श्रिया [हि] युत-शोभः ॥] (47) Kridānte grhāgamanam grhapratyāgamah | Yatha - Să tui sahatihadinnam For Personal & Private Use Only (Vol. IV p. 1195) www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy