SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचित मल्लिका - ' मागहिए ! न मे को वि पिसुणो जणो, अहं ज्जेव सव्वस्स पिणा । अवि ४६ Jain Education International 1 अवगणियत्र्वा वल्लहसुहत्थिणा पिसुणलोयसंतावा । मंडणलोलाउ सहति दंतचूडापवेसदुहं ॥ ७ ॥ किंच - जं किं पि अंबाए चंदलेहाए समीहिदं तं करोमि । ( नेपथ्ये ) वच्छे ! किं समीहिदं ? | मागधिका - ( विलोक्य ) कथं देवी चंदलेहा ? | ( प्रविश्य तामरसेन दत्तहस्तावलम्बा ) चन्द्रलेखा - वच्छे ! किं समीहिदं ? | मल्लिका - मह मरणं । चन्द्रलेखा - (सविषादं तामरसं प्रति ) मेघानां तदशेषतापहरणं तत् पूरणं जाह्नवीमुख्यद्वीपवतीशतस्य तदथ प्रारोहणं भूरुहाम् । तेनैकेन वराकचातकतृषामध्वंसनेनाभवद् यदर्थमहो ! गुणौघविमुखो दोषैकदृष्टिर्जनः ॥८॥ तत् तादृशं गर्भोद्वहन-प्रसवक्लेशवैशसम्, तदश्रद्धेयं महापुरुषस्य ब्रह्मदत्तस्य draft परिपालनार्थं मोचनम् स एष राजलक्ष्मीविशेषकेण विद्याधरकुमारेण संयोजनप्रयासः, सर्वमेतेन वणिक्कीटवियोजनेन विफलतां नयति सैषा मे पुत्री मल्लिका । - तामरसः ( अपवार्य) देवि ! शिथिलयतु उचितचित्राङ्गदसङ्गमाग्रहः । १ मागधिके ! न मे कोऽपि पिशुनो जनः, अहमेव सर्वस्य पिशुना । अपि च अवगणयितव्या वल्लभसुखार्थिना पिशुनलोकसन्तापा: । मण्डनलोलाः सहन्ते दन्तचूडाप्रवेशदुःखम् ॥७॥ किञ्च यत् किमपि अम्बायाश्चन्द्रलेखायाः समीहितं तत् करोमि । २ वत्से ! किं समीहितम् । ३ कथं देवी चन्द्रलेखा ? | ४ वत्से ? किं समीहितम् ? | ५ मम मरणम् । For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy