SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Bhoja's Śrngäraprakasa This verse is further on (p. 1036 11 5-6) cited by Bhoja to illustrate: ‘abhaya-doşăpădanam'. Only the first quarter agrees with its corresponding part in GS IV. 76. अवरज्झसु एत्ताहे वीसत्थो चिअ जणम्मि णिप्फल-मठए । ..... .. काउं णिकिव दुक्ख पत्तिय सहउ अ एक्कस्स च्चिअ हिअअं॥ rअपराध्यस्वेदानी विश्वस्त एव जने निष्फल-मृदुके । 1 Lकृत्वा निष्कृप दुःखं प्रतीहि सहताश्च एकस्यैव हृदयम् ॥ (23) Kopatirekasca.....yathā vāla sāvaparāhapiaama...... (Vol. IV p. 996) इअ सावराह-पिअअम-दंसण-पसरत-रोस-पज्जलिओ । सहइ विभिअ-संरंभ-विब्भमो माणिणी-सत्थो । rइति सापराध-प्रियतम-दर्शन-प्रसरद्रोष-प्रज्वलितः 11 राजते विजम्भित-संरम्भ-विभ्रमो मानिनी-सार्थः ।। (24) Avirbhūtopalakṣaṇaḥ prakāśaḥ/Sa yathaDukkhantariamanasuham...... __(Vol. IV p. 998) दक्खंतरिअ-मणसहं पिएण विमण-विलिओणएण पुलइअं। रोसागम-पडिपेल्लिअ-विसम-विरजंत-लोअणं तीऍ मुहं ॥ rदुःखान्तरित-मनस्सुखं प्रियेण विमनस्क-व्रीडितावनतेन प्रलोकितम् ।। Lरोषागम-परिप्रेरित-विषम-विरज्यमान-लोचनं तस्या मुखम् ।। । (25) Vaci vaiklavyam yathā- Uggahiapamhutthā...... (Vol, IV p. 1006 . . उग्गाहिअ-पम्हट्ठा दर-जंपण-मुक्क-बहल[-उण्ह-]णीसासा । . साहति विरह-दुक्खं असमत्त-पडिक्खिआ/पडिक्खरा वि से उल्लावा ॥ उग्राहित-प्रस्मृता ईषज्जल्पन-मुक्त-बहलोष्ण-नि:श्वासाः । । Lकथयन्ति विरह-दुःखमसमाप्त-प्रतीक्षिता/प्रतिकूला अपि तस्या उल्लापाः ।। (26) Danda-prakāresupeksa yathāKaiava-parammuhāna...... (Vol. IV p. 1010) कइअव परंमुहाणं थोओसरिआण एक्क-सअणम्मि । पूरिज्जा रोमंचुग्गमेण दोण्हं वि ओआसो । कैतव-पराङ्मुखानां स्तोकापसृतानामेकशयने ।। Lपूर्यते रोमाञ्चोद्गमेन द्वयोरपि अवकाशः ॥ (27) (Māna-vaikytänuyogo māna-paripraśnaḥ sa] Vāci yathāTanuampi aniwadaam....... (Vol. IV p. 1011) तण मि अणिम्वडिअं पुणी पुणो वेविराहरोट्ठ-पिसुणिअं। . वअणभंतर-भरि हिअअ-ठिअं किं तुह प्पसम्मइ वअणं ॥ rतनकमपि अस्पष्टीभूतं पुन: पुनर्वेपनशीलाधरोष्ठ-पिशुनितम् । . क्दनाभ्यन्तर-भृतं हृदय-स्थितं किं तव प्रशाम्यति वचनम् ॥.......... Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy