SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Bhoja's $rngāraprakāśa गामा पएस-सेसा णु रण्णसेसा कुडंग-परिवाडा । देहा वि जीअसेसा पेम्मस्स णत्थि सेसं वि ॥ ग्रामाः प्रदेश-शेषाः नु अरण्यशेषाः लतागृह-परिवाटाः ।। Lदेहा अपि जीवित-शेषाः प्रेम्णो नास्ति शेषमपि ॥ 3 Tatra śabdāntarabhedo yathā - Bandam kirana nahe .... .... .... .... (Vol. IV p. 886) वंदं कीराण णहे. पहिआण पहे मआण छेत्तम्मि । तुह कलमगोवि थोआरव-रसिअ ण चलई प पि । rवृन्दै कीराणां नभसि पथिकानां पथि मृगाणां क्षेत्रे । तव कलम-गोपि स्तोकारव-रसितं न चलति पदमपि ॥ । 4 Samākhyāto yathā - Saccam sannā dhannā ... .... .... (Vol. IV p. 888) सच्च सण्णा धण्णा जा तइआ केसवेण गिरि-धरणे । गुरुभार-वावडेण वि तँस-वलिअच्छं चिरं दिट्ठा ॥ सत्यं संज्ञा धन्या या तदा केशवेन गिरि-धरणे । 1 गुरु-भार-व्यापृतेनापि तिर्यग्वलिताक्षं चिरं दृष्टा ॥ 5 Sanketa-vātsalyam yatha....yathā vā - __Vaddhavicchai pamsuli ... ... ... (Vol. IV p. 898) वंद्धावेउं इच्छइ पंसुलि गामासण्णेसु छेत्तेसु । - मुग्गस्स कण्ण-सरिच्छं दीसइ वणं पलासस्स ॥ वर्धापयितुमिच्छति पांसुली ग्रामासन्नेषु क्षेत्रेषु । 1 | मुद्गस्य वर्णसदृशं दृश्यते वनं पलाशस्य ॥ 6 Saiketa-tatparyam yathā...yathā va - Khujjanti jadantehim ... ... ... (Vol. IV p. 899) . खुज्जति झडतेहि पल्लविआ होति पल्लवंतेहिं । । गामासण्ण-पलासेहि पंसुली-हिअअ-सब्भावा ॥ rकब्जन्ति शीयमानः पल्लविता भवन्ति पल्लवद्भिः ।। Lग्रामासन्न-पलाशः पांसुली-हृदय-सद्भावाः ॥ 7 Sanketopajāpo yathā - Ummūlanti jaha tīra ... ... ... (Vol. IV p. 899) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy