________________
५१
ज्ञानचन्द्रोदयनाटकं निष्क्रान्तः शब्दब्रह्मविलासः । तन्निष्क्रान्तौ सर्वे निष्क्रान्ताः । केवलं परब्रहौवावस्थितमविकलचिदानन्दमन्दिरमिति पूर्णम् ।
आनन्दोदयपर्वतैकतरणेरानन्दमेरोर्गुरोः शिष्यः पण्डितमौलिमण्डनमणिः श्रीपद्ममेरुर्गुरुः । तच्छिष्योत्तमपद्मसुन्दरमुनिः सूत्रार्थसंदर्भतो व्यायोगं रचयांचकार किमपि श्रीज्ञानचन्द्रोदयम् ॥१६३॥ इति श्रीज्ञानचन्दोदयनाटके परमात्मविवरणे पञ्चमोऽङ्कः पूर्णः । तत्ममाप्तो च श्रीज्ञान चन्द्रोदय नाटकं परिपूर्णम् ॥श्री। मेघालिखितं ॥