SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ bu bu bu bi bi १४७ bi रुय्यकविरचिता साहित्यमीमांसा प्राकृतपद्यानां मातृकावर्णक्रमेणानुक्रमणिका (यावच्छक्यं मूलस्थाननिर्देशसहिता) प्रन्थसङ्केतविवरणम्:- १ कपूर कर्पूरमजरी. २, गाथा : गाथासप्तशती ३. गाथा(वे) : गाथा सप्तशती वेबर आवृत्ति ४ मालती : मालतीमाधव ५ वक्रोक्ति : वक्रोक्तिजीवितम् ६ वेणी: वेणीसंहारम् ७. शाकुन्तल : अभिज्ञानशाकुन्तलम् ८ शृं प्र : शृङ्गारप्रकाश ९. सरस्वती : सरस्वतीकण्ठाभरणम् १० सिद्धहेम • सिद्धहेमशब्दानुशासनम् ११. सेतु : सेतुबन्ध महा-काव्यम् १२. हेमचन्द्र . काव्यानुशासनम् अन्दोळनळंधिअवा (तुलना अंदोलणक्खणोद्विआए) सरस्वती ६६४ पृ. १४७ अकटमकुटीचन्द्रज्योत्स्ना (तुलनाः अकटगुमटी चन्द्रज्योत्स्नाः सरस्वती पृ १४७ अच्चा सणो मकिर १ अणिअदनुए उण पिए ? पृ १२६ अणेण पिआस्थणए (तुलनाः दिअरेण पिआथणए शु प्र ११९४) पृ. १४७ अण्णेविहि होन्तिचणणाण (तुलनाः अण्णे वि हु होति छणा : सरस्वती ६६९: __ शं.प्र ११९५) अत्ता तह रमणिजी (तुलना अत्ता तह रमणिज्जः गाथा १. ८) अदसणेण पेम्मं अवेइः गाथा १८१ पृ. १५५ अद्धक्खरूसणक्खण (तुलना अत्थक्करूसणं खणः गाथा ७.७५) अररे कटाचलहरो? पृ ९३ अरविन्दकरण्डालय ? पृ १२६ अविअण्णपेचणिज्जेण (तुलना अविअण्हपेक्खणिज्जेण: गाथा १९३) पृ. ६१ अहमरुहुकुडे १ पृ. ९३ अह तह महत्यदिण्णो (तुलनाः अह तइ सहत्थदिण्णोः सरस्वती ६६८ पृ. १४७ शुप्र ११९४) अळअजणंति दकहक आ अंबले अणाण (तुलनाः आअंबलोमणाण : गाथा ५ ७३) पृ १४४ आदिअं अणए गच्छसि (तुलनाः आसाइ अणाएण हेमचन्द्र ५४ सरस्वतो ५४९) पृ. ५ आम बहळा बनाळी (तुलनाः आम बहला वणाली: गाथा ६.७८) पृ. १०२ आवणई परिअत्तिद .. • • • ? रमणि रणक्कार''" . ...... आसण्णकुडण्गजण्ण [तुलनाः अ) आसण्णकुटुंगे जुण्णदेउले: श प्र. ६२९०, ११९२ आ) ता कुणह कालहरण: सरस्वती ६६८, शू प्र ६४७, ११९३, Sambodh15 2-3 ६१
SR No.520755
Book TitleSambodhi 1976 Vol 05
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages416
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy