SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ तरंगोला तो तेण गहेऊणं ठाणं कोयंड-जीव-जुत्तेण । हत्थिस्स पेसियं तं जीविय-विद्दावणं कंडं ॥३३८ तत्तो य अइच्छंतो काल-मुहुत्तेण सहयरो मज्झ । कंडेण कडी-भाए विद्धो समए कयंतस्स ॥३३९ गाढ-प्पहार वेयण-विमोहिओ नट्ठ-गमण-चेट्ठो उ । उदगम्मि मुक्क-पक्खो हियएण समं मह पडिओ ॥३४० दळूण स-सल्लं तं पढमेल्लुय-माणसेण दुक्खेण । सोग-भरमधारेती अहमवि पडिमुच्छ्यिा पडिया ॥३४१ पञ्चागया मुहुत्तेण कवि सोगाउला विलवमाणा । वाह-भर-पूरियच्छी अच्छामि पियं व पेक्खंती ॥३४२ कडि-भाय-लग्ग-कंडे वित्थारिय-मुक-पडिय-पक्खउडं । वाय-पणोल्लिय-भग्गं पउममिव स-मालुयं पडियं ॥३४३ लक्खाए संपु(?)ण्णं पिव जल-उल्लय(?)-कणय-कलसयं । पस्सामि य पडणोल्लिय-समोगलिय-लोहियं सा है ॥३४४ चंदण-रस-परिसित्तं असोय-पुप्फोवयार-निउरुंबं । पस्सामि नियय-लोहिय कुहिय-सरीरं सहयरं तं ॥३४५ पडिओ वि रेहए सो जल-पेरंतम्णि किंसुय-सुवण्णो । अथवणंतं परं गओ व्वो सूरो निबुड्डंतो ॥३४६ बीहेमि य तं कंडं तुंडेणोकढिउं पिययमस्स । सल्ल-समुट्ठिय-दूसह-वियणा-दोसा मरेज्ज त्ति ॥३४७ तं असु दुद्दिणच्छी अवयासेऊण पक्ख-हत्थेहिं । हा हा कंत भणंती मुहं पलोएमि से समुही ॥३४८ वियण-वियासिय-तुंडं परियत्तच्छं निसट्ट-सव्वंगं । पस्सामि तं पिययम कंड-विदावियप्पाणं ॥३४९ तमहं स-कज्ज-संमूढयाए तेण य सहाव-पेम्मेण । वीइ-परंपर-गीढं मयं पि जियइ त्ति मण्णेमि ॥३५० नाऊण तं विवण्णं सहसागय-दुस्सहेण सोएण । पम्मुच्छिया विसण्णा कहंचि पडिलद्ध-सण्णा य ॥३५१ लुंचामि अग्ग-पक्खे नियए तुंडेण दुक्ख-संतत्ता। तस्स य जाममि पक्खे पक्खेहि य तं समवगृहं ॥३५२ उड्डेती उल्लेती तं च मयं सव्वओ अणुपरेंती । सहि हियय-विलवणाई इमाणि कलुणाणि मोयामि ॥३५३
SR No.520754
Book TitleSambodhi 1975 Vol 04
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1975
Total Pages427
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy