SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 11. HV, 47.11 to 29. 12. Cf. Bālacarita, 1.10. 5ff. देवकी - कहिं अय्यउत्तो इमं गइस्सदि । Bhasa's Treatment of the Krsna Legend वसुदेवः - देवकि सत्यं ब्रवीषि । अहमपि न जाने । किन्तु एकच्छत्रछायां पृथिवीं समाज्ञापयति दुरात्मा कंसः । तत् क्व नु खलु आयुष्मान् नेतव्यो भविष्यति । अथवा यत्र देव विधास्यति तत्र बालं गृहीत्वापकामामि । Later he says to Nandagopa ( I. 19. 74-75 ) : नास्ति मम पुत्रेषु भाग्यम् । तव भाग्याज्जीवितुं गृह्यताम् । Nanda also says in fear (I. 19. 76-78) : जदि कंषो ळाओ पुणादि-वषुदेवष्ष दाळओ णन्दगोवष्ण हत्थे णाषो णिक्खित्तो न्ति किं बहुणा गर्द एव्व मे पीर्ष । 804 Also 48.11 : 13. Cf. HV. 47: Visnu directs Nidrā as follows : या तु सा नन्दगोपस्य दयिता कंसगोपतेः । यशोदा नाम भद्रं ते भार्या गोपकुलोद्वहा ||३३|| तस्यास्त्वं नवमोऽस्माकं कुले गर्भो भविष्यसि । Tara संजाता कृष्णपक्षस्य वै तिथौ ॥ ३४ ॥ अहं त्वभिजितो योगे निशाया यौवने गते । अर्धरात्रे करिष्यामि गर्भमोक्षं यथासुखम् ||३५|| अष्टमस्य तु मासस्य जातावावां ततः समम् । प्राप्स्यावो गर्भव्यत्यासं प्राप्ते कंसस्य शासने || ३६ || गर्भकाले त्वसंपूर्णे अष्टमे मासि ते स्त्रियौ । देवकी च यशोदा च सुषुवाते समं तदा ॥ 47.33 : quoted above. 14. Cf. HV 15. Cf. HV, 48.12 b : नन्दगोपस्य भार्या वै कंसगोपस्य संमता ॥ 16. Bhāgavata X.ii. 7 31 रोहिणी वसुदेवस्य भार्याssस्ते नन्दगोकुले | अन्याश्व कंससंविग्ना विवरेषु वसन्ति हि ।। 17. Bh. X. v. 19 ff. 18, Read, Balacarita 1.19. 22-25.: योगेण भट्टा वषुदेव त्ति जाणामि । जाव उवषपिष्षं । अहब तहि मम किं कय्यं । एदिणा कंष ठञो वअणं षुणिअ अवळद्धो कषाहि ताळिअ णिअळेहि बद्धो म्हि । 19. Reference quoted in Tribes in Ancient India by B.C. Law, Bhandarkara Oriental Series No. 4, 2nd ed. Poona, 1973; p. 43. See the Jataka ed, by V. Fausboll. Vol, IV, London. Trubner & Co., 1887; pp. 79 ff for Ghatajātaka. The original wording is नन्दगोपा नाम्' अस्सा परिचारिका अहोसि 1 20. Balacarita, II, 18, 19. 21. Ibid, II. verses 20 to 24. 22. Harivam'sa, 47. 26-34. 'Ninth' in the general order of issues; but she will be born simultaneously with Krana.
SR No.520754
Book TitleSambodhi 1975 Vol 04
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1975
Total Pages427
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy