SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 30 G. K. Bhat also HIV, 47.10 : सप्तमान् देवकीगर्भान् भोजपुत्रो वधिष्यति । अष्टमे च मया गर्ने कार्यमाधानमात्मनः || 3. Harivania, 47.32 : पतितो देवकीगर्भः सप्तमोऽयं भयादिति । refer कंसो यत्नं करिष्यति ॥ 4. Bhagavata (Bh) X : 34 An aerial voice announces to Karisa, as he is driving the newly wed Devaki to her home, that her 8th son will kill him : पथि प्रग्रहणं कंसमाभाष्याहाशरीरवाक् । startargat गर्भो हन्ता यां वहसेऽबुध || And Bh. X.il : तेषु aat are at मनन्तं प्रचक्षते । गर्भा बभूव देवक्या हर्षशोकविवर्धनः ||५|| योगमायां समादिशत् ॥ ६ ॥ ... भगवानपि tatar जठरे गर्भ शेषाख्यं धाम मामकम् । तत् संनिकृष्य रोहिण्या उदरे संनिवेशय ||८| अथाह मंशभागेन देवक्याः पुत्रतां शुभे । प्रास्यामि त्वं यशोदायां नन्दपल्यां भविष्यसि ||९|| 5. Bhagavata Xti: गर्भे प्रणीते देवक्या रोहिणीं योगनिद्रया । अहो विसितो गर्भ इति पौरा विचुकुशुः || १५ || 6. Harivania, 48.2: बालेषु देवक्या औरसेनिना ||४|| षड् गर्भान् निःसृतान् कंसस्तान् जघान शिलातले । Bhigavata X.ii. 4 : हतेषु षट्सु बालेषु देवक्या औग्रसेनिना । 7. See footnote (1) above. 8. H.V. 47.31; Bh. X.ii.5;8. 9. C. HV. 48.8 : तस्य गर्भस्य मार्गेण गर्भमादत्त देवकी । 10. See H.V. 47: म देवकीगर्भा यशः सौम्यो ममाग्रजः । स संक्रामयितव्यस्ते सप्तमे मासि रोहिणीम् ॥३०॥ संकर्षणा गर्भस्य स तु संकर्षणो युवा । भविष्यत्यग्रजो भ्राता मम शीतांशुदर्शनः ||३१|| Also 48.6 : नस्य गर्भस्य स्वगर्भे चाहितस्य वै । संकर्षणो नाम शुभे तव पुत्रो भविष्यति ॥ The Bh. has the same explanation, it also explains the name Rama and Bala. See Xii,13: गर्भसंकर्षणात्तं वै प्राहुः संकर्षणं भुवि । -रामेति लोकरमणाद् बलं बलवदुच्छ्रयात् ॥
SR No.520754
Book TitleSambodhi 1975 Vol 04
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1975
Total Pages427
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy