SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Satya Vrat कदा कुलालवच्चित्तं चक्रं मोहभ्रमाकुलम् । सकल्पमाण्डानुत्तार्य करिष्यामि स्थिर स्थिरम् ॥२४॥ स्थिरासनसमासीनः स्थिरध्यानपरायणः । स्थिरे त्वयि स्थिरं चित्तं करिष्याम्यहं कदा ॥२५॥ कदा मुदा चिदानन्दकन्दांकुरु(र)महोदयम् । आत्मज्ञानामृतरासे (शेः) सेवयिष्ये स्वचेतसि ॥२६॥ चेतसा इष्यामि कोऽहं कस्मारिकमागतः । व याता किमिदं को मे कस्याहमिति तत्त्वतः ॥२७॥ तत्त्वतः कल्पनाजालं मूलादुन्मूल्य मानसम् । जामन् स्वमभ्रमं तिष्ठन् करिष्ये(s)हं कदा स्थिरम् ॥२८॥ स्थिरात्स्थिरतरोऽसि त्वं चलाञ्चलतरोऽस्म्यहं । कृपां कुरु या(यथा) नाथ त्वमात्मज्ञानदर्शनात् ॥२९॥ दर्शनादात्मनो मोक्षो भवो विस्मरणात्पुनः । इयतीयमाईती वाणी वाग्विलासोऽपरः परः ॥३०॥ परोद(दि)ष्टं (1) नायाति परैनैवापहार्यते । कोऽहं सोऽहमिति ज्ञानं तत्त्वबुद्धया स्मराम्यहं ॥३१॥ अहं सोऽहं सोऽहं स इति जगतां जीवनपदम् स्वपन् जामन् लोक[:] स्मरति सकलो ज्ञानविकलः । तदेवात्मज्ञानाचव पदरजाकल्ककलितं प्रविष्ट ध्यानाग्नौ महति मम सिद्धि प्रकुरुते ॥३२॥ इत्य यादवैनन्दिनी भगवती राजीमती स्वामिनम् ___ स्तुत्वा नेमिजिनं विबुद्धहृदये स्वामावबोधं महः । पश्यन्ती परमेश्वरं जिनपतिं श्रीरैवतादौ स्थितम् । ध्यायन्ती भवसर्वसगविरता निन्ये निशामुत्सुका ॥३३॥ इति श्रीविवाहवल्लभमहाकाव्ये श्रीनेमिनाथोपालम्भने(नै) कारमा(त्म)ज्ञानोल्लासो नाम सप्तदशसर्गः ॥ me is hu नौवापहार्यते। 2 The Ms has या व नदिनो। 3, The Ms has पश्यी देती।
SR No.520753
Book TitleSambodhi 1974 Vol 03
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1974
Total Pages397
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy