SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ जम्बूकविकृतम् चन्द्रदृतकाव्यम् संपादकः पं० हरिशंकर अ० शास्त्री चन्द्रदृतनामकमिदं काव्यं गोगर्थकम् यमकालतं रमनदं च । जम्बूनाम्ना कविना व्यरचि इदम् काव्यम् मान्दिनीय छन्दोनिनाम् । अन्योपार श्रीशान्ति सूरिकृता वृत्तिर्विद्यते । अस्य कवेर्जम्बूनाम्नः परिचयो न कश्चितपमुपालन्यने । निकारस्य श्रीशान्तिसूरेस्तु परिचयो मत्सम्पादितस्य मेघायुदयकाव्यस्याऽऽमुग्वादेव समवमेयः । अस्य काव्यस्य हस्तलिखिते हे प्रना लम्धे । एका ला. द. भा. सं. वि. मन्दिरसुरक्षितश्रीमहेन्द्र विमलस इगृहीतभाण्डागारस्य डा०नं-२० क्रमाक ११४३ अङ्किता । अस्याः परिचयस्तु मेघाभ्युदय कायादम्मामम्यादिना ज्ञातव्य. । अन्या तु ला. द. भा. सं. वि. सम्बन्धिनी सू० ७२२५ क्रमाका आयामधुत्वयोः २८४१३ सेन्टीमिटरप्रमाणा पत्रषद्कमिता च । नत्र प्रतिपत्रं पोडश पङ्क्तयः सन्ति प्रतिपङ्क्ति च प्रायः चतुश्चत्वारिंशदक्षराणि सन्ति । अस्याः प्रान्त पुष्पिका विद्यते । तथाहि चन्द्रदूतस्य काव्यस्य वृत्तिं कृत्वा मुनिमलाम् । यदर्जितं मया पुण्यं तेन निर्वान्तु देहिनः ॥ अनयोः हस्तप्रत्योः द्वितीया केन कुत्र लिखिना इति तु न निर्दिष्टम् । प्रथमाया अन्ते इयं पुष्पिका विद्यते चन्द्रदूतस्य काव्यस्य यथाबोधं कृता मया । वृत्तिर्जनावबोधाय शोधनीयाः सुपण्डितैः ।। अस्याः प्रतिपरिचयस्तु मेघाभ्युदयकाव्यस्य ला. द. वि. में, प्रकाशितस्य मत्सम्पादितप्रतितोऽवगन्तव्यः । इमे प्रती प्रायः शुद्धे समीचीने च । प्रथमायाः प्रतेरन्ते अन्या अपि पुष्पिका एवं विद्यते-- वृन्दावनादिकाव्यानां पञ्चानां वृत्तिमुज्ज्वलाम् । कृत्वाऽर्जितं मया पुण्यं तेन यान्तु शिवं जनाः ॥ श्रीरस्तु ।
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy