SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ शिवभद्रकाव्यम् शां० ॥ (क्षा० प्रति) इति पूर्णतल्लगच्छसंबन्धिश्वेताम्बरश्रीशान्तिसूरिविरचितायां शिवभद्रकान्यवृत्तौ द्वितीयः आश्वासकः समाप्तः। समाता इयं शिवभद्राख्यकाव्यवृत्तिः । वृन्दावनादिकाव्यानां पञ्चानां वृत्तिम् उज्ज्वलां कृत्वा । भर्जितं मया पुण्यं तेन यान्तु शिवं जनाः । श्रीः अस्तु । संवत् १६५३ वर्षे कार्तिक सुदि ८ दिनसोमवा सार पण्डितपुरन्दरपण्डितश्री श्री श्री श्री श्री श्री श्रीकमलविजयशिष्यगणिकीतिविजयपठनार्थम् । मुहूर्तादेव लिखितं निर्जरार्थे । श्रीजालोरनगरे ॥ शां०॥ (म० प्रति) । श्री पूर्णतल्लगच्छसंबन्धिश्वेताम्बरश्रीशान्तिसूरिविरचितायां शिवभद्रकाव्यवृत्तौ द्वितीयः आश्वासकः समाप्तः । ब । संवत् १९५१ मिति भादरवा वद १० शुभं भवतु । श्रीरस्तु । कल्याणमस्तु । श्रीः श्रीः श्रीः श्री श्रीः श्रीः ॥
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy