SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ शिवभद्रकाव्यम् दिष्टचा इति आनन्दे अव्ययम् । वोधाय इति ण्यन्तात् भाववचनः [भाववचनाश्व पा. ३ - ३-११] इति घञ् । "तुमथ च्चि "" इति चतुर्थी* ॥४७॥ इत्युक्तवान् विसृष्टो विशेषकान्तेन ज्येष्ठेनारिप्रमदाविशेषकान्तेन । रविसुतमभिसर्तुमनाः सन्नागमनं तं हरिरिव हरिमधिशयितं सन्नागमनन्तम् ॥ शां०॥ इत्यु० । ज्येष्ठेन रामेण लक्ष्मणः विसृष्टः प्रेषितः । कीदृशः सन् ? उक्तवान् । किम् इति पूर्वोक्तम् । कीदृशेन ? विशेषकान्तेन अतिशयकमनीयेन । तथा अरिप्रमदाविशेषकान्तेन शत्रुसीमन्तिनीतिलकनाशकेनै । कीदृशः लक्ष्मणः ! अभिसर्तुमनाः गन्तुमनाः । कम् ? रविस्रुतं सुग्रीवम् । कीदृशम् ? सन्नागमनं संजातागमनङ्ग' विलम्बितयातम् । कः इव हरिः इन्द्रः इव । यथा इन्द्रः हरिं विष्णुम् अभिसरति कीदृशे विष्णुम् ? अधिशयितम् । कम् ? सन्नागम् किमभिधेयम् ? अनन्तं शेषम् ॥४८॥ इति श्वेताम्बर श्री शान्तिसूरिविरचितायां शिवभद्र काव्यवृत्तौ प्रथमः आश्वासकः ॥ पु० || इति उक्त ० इत्थम् उक्तवान् लक्ष्मण: ज्येष्ठेन रामेण विसृष्टः प्रस्थापितः । कीदशेन ? विशेषकान्तेन अतिशय रमणीयेन तथा अरिप्रमदानां शत्रुस्त्रीणां यः विशेषकः तेषाम् अन्तेन नाशकेन शत्रुस्त्री वैधव्यकारिणा इत्यर्थः । कीदृक् लक्ष्मणः तं रविसुतं सुग्रीवं अभिसर्तुमनाः अभिगन्तुम् अभिलाषुकः । कीदृशं तम् ? सन्नागमनं विलम्बितम् आगमनं यस्य तम् । हरिः विष्णुः फणी इव अभिसर्तुं गन्तुं मनः अस्य इति चत्राहिः । काममनसः अपि (सोरपि ) इति मलोपः ॥ ४८ ॥ इति प्रथमः आश्वासः || १. तुमर्थाच्च भाववचनात् (पा. २.३.१५ ) २. पु० 'सप्तमी' इति पाठः । ३१ ३ क्षा० "शत्रुविलासिनी तिलकनाशेन' । ४. म० नास्ति । ५. म० नास्ति । ६. क्षा० " तमनन्तसंज्ञम्' ।
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy