SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ मेघान्युक्यकाव्यम् किंभूतम् १ आनसम् अनस शकटस्येदम् मानसम् । कथं निमश्चति । अतिशयेन । किं कुर्वत् । व्रजत् गच्छत् । वशस्थमिदम् ॥१०॥ विनोहचते नो पयसा दिवा करः, प्रलप्तशीतांशुमहोदिवाकरः । समीरणोद्भूतकदम्बरेणवः, समाहियन्तेऽलिभिरम्बरेऽणवः ॥११॥ विनो० । कर! के पानीय राति ददाति करो मेघ । दिवा भाकाक्षे उहयते ध्रियते । कथम् : विनाऽन्तरेण । केन : पयसा जलेन । सबको उयते इत्यर्थः । कीदृश' । प्रलुप्तशीतांशुमहोदिवाकरः प्रलसौ पि शीतांशुमहोदिवाकरौ चन्द्रबिम्बसूर्यो येन स । तथाऽम्बरे आकाशे समीरको कदम्बरेणवः वातोत्पादितकदम्बपुषरागा.( पुष्पपरागा ) । समाहियन्ते गुमन कैः । अलिभिर्धमरै । कीदृशा : अणवः सूक्मा ॥ वंशस्थम् ॥११॥ पयोमुचा प्रस्तरवीन्दुतारं सरकुलं भास्वरविबुतारम् । मनो दहत्याकुलमध्वगानां विभर्ति राजी वनमध्यगानाम् ॥१९॥ पयो । पयोमुचा घनानां कुलं वृन्द मनश्चित भरं शोध हा पीडयति । केषाम् । अध्वगाना पथिकानाम् । किं कुर्वत् । सरत् प्रसरत् । कया दर्जा भास्वरविधुता देदीप्यमानतडिता । कीदृश कुलम् । प्रस्तरवीन्दुतारम् आन्मति सूर्यचन्द्रतारकम् । कीदृश मन. १ आकुलम् विह्वलम् । तथा अगानां वृक्षाणां रा पक्किमिति धारयति । किं तत् । वनमधु || उपेन्द्रवजा ॥१२॥ पथिकप्रियां न मेघश्छादितदिनकृन्महा न दीनयति । कूलठुमौघमुदर्षि पूराकृष्टं महानदी नयति ॥१३॥ पथिकमियाम् मध्वगजाया न न दीनयति अपि तु दीनां करोति । सः मेघः पयोद' । कीदृक्ष ! छादितदिनकृन्महाः पिहितादिक्तेवा। व महानदी गङ्गा कूलद्रुमौर्घ तटवृक्षसच नयति प्रापयति । के यति । सदा समुद्रम् । कीदृशम् । पूराकृष्टम् प्रवाहितमित्यर्थः ॥ गीत्यार्याचदा १९ विरहिण्या घनपङ्क्तिः स्वनविजितमहाद्विपापहासति । विदधाति मुखमुपेन्द्रो निद्रां सुरपापहा सरति ॥१॥ विर० । विरहिण्या वियोगिन्या मुखं वन धनपति मेवाबी विदया। करोति । कीदृशम् । अपहासरति अपगता हासरतिहासप्रीविस्मात् छ । कर
SR No.520751
Book TitleSambodhi 1972 Vol 01
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages416
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy