SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३२ अर्हं ॥ श्रीवीतरागाय ॥ अनुसन्धान- ७५ (२) श्रीमद्वीरजिनेशं नत्वा श्रीसोमसुन्दरगुरूंश्च । पिण्डविशुद्धेर्बालावबोधरूपं तनोम्यर्थम् ॥१॥ देविंदविंदवंदिय-पयारविंदे ऽभिवंदिअ जिणिंदे । वुच्छामि सुविहिअं हिय पिंडविसोहिं समासेणं ॥१॥ देविंद० ॥ देवताना इंद्र- स्वामी, तेहना वृंद - समूह, तेहे करी वंदितवांदिउं, पादारविंद-पदकमल छइ जेहनउ, एहवा जिनेंद्र- सर्वज्ञ प्रतइ अभिवंदिअवांदीनइ । वुच्छं-बोलिसुं । सुविहित चारित्रीया ऋषीश्वरहुइ हितई । पिंडविसुद्धि आहारनी सोधि-पिंडनिर्दोषपणू, संक्षेपिइं, हूं बोलुं छउं ॥१॥ जीवा सुहेस (सिणो, तं सिवम्मि, तं संजमेण, सो देहे । सो पिंडेण, सदोसो सो पडिकुट्ठो, इमे ते अ ॥२॥ जीव सघलाइ सुखना वांछणहार हुई। पुण ते सुख साच मोक्षि छइ । अनइं ते मोक्ष चारित्रिइं जि लाभइ । अनइं ते चारित्र देहे जि करी हुइ । अनइ ते देह पिंड जि करी निर्वहइ । अनइ ते पिंड सदोष तीर्थंकरे पडिकुट्टो कही निषेधिउ छइ । हिव ते पिंडना दोष महात्माइ इस्या जाणिवा ॥२॥ हिव पहिल्लं सोल उद्गमदोष नामिदं करी कहइ छइ आहाकम्मु १ द्देसिअ २ पूईकम्मे अ ३ मीसजाए अ ४ । ठवणा ५ पाहुडिआए ६ पा[ ओ]अर ७ कीअ ८ पामिच्चे ९ ॥ ३ ॥ १. सव्वे वि सुक्खकंखी सव्वे वि हु दुक्खभीरुणो जीवा । सव्वे वि य जीवियपिया सव्वे मरणाउ बीहंति ||१|| तत् पुनः सुखं स्वाभाविकं निरुपममनन्तं शिव एवसर्वकर्माभावलक्षणमोक्ष एव । यदुक्तं - नवि अत्थि माणवाणं तं सुक्खं नवि य सव्वदेवाणं । जं सिद्धाणं. सुक्खं अव्वाबाहं उवगयाणं ॥२॥ संसार (रे) सुखमेव न भवति, विपर्यासरूपत्वात् ॥ २. संजमेन - पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति ॥ ३. आधाय साधून् षड्जीवनिकायविराधनादिना कर्म भक्तादिपाकक्रिया आधाकर्म १। तदेव याचकादीनुद्दिश्य कृतमौद्देशिकं २। आधाकर्मावयवः पूतिः तद्योगात् पूतिकर्म ३। किंचित् गृहियोग्यं किञ्चित्साधूनां मिश्रजातं ४। साध्वर्थं पृथक् कृतं स्थापना ५ ।
SR No.520577
Book TitleAnusandhan 2018 11 SrNo 75 02
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2018
Total Pages338
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy