________________
अनुसन्धान-७२
बाला(थारा)पद्रीयगच्छना चैत्यमां पत्नी अनुपमादेवीना श्रेयने माटे मूळनायक- बिम्ब पधराव्यु. वस्तुपाले उमारसिज गाममां यात्रिकोने माटे परब अने विश्रामगृह बनाव्यां. सेरीसापार्श्वनाथ जिनालयमां मल्लदेव तथा पूर्णसिंहना पुण्यने माटे नेमिनाथ प्रभु तथा वीरजिनेश्वरना २ गोखला बनाव्या. वीजापुरना वीरप्रभुना जिनालयमां मल्लदेवना पुण्यने माटे आदीश्वर भगवाननी देवकुलिका बनावी. तारणगढ (तारंगा)ना 'कुमारविहार' नामना जिनालयमां आदिनाथ तथा नेमिनाथ प्रभुना २ गोखला कर्या. नगर (नगरा) गामना जिनालयनो वस्तुपाले जीर्णोद्धार कर्यो. आ प्रशस्ति रचनार (बालचन्द्र) कविना गाम मण्डलमा वसति (उपाश्रय) करावी तथा 'मोढवसति'मां मूळनायक परमात्माने स्थापित कर्या. पोतानी जन्मभूमिरूप साध्वालयमां जिनेश्वर प्रभुतुं जिनालय तथा शिवालय बन्नेनो जीर्णोद्धार कर्यो. डंगरूपमा रहेला कुमारविहारनो तेणे जीर्णोद्धार कर्यो. (व्याघ्ररोल)वाघरोल गाममां पूर्वजोना जिनालयने ध्वजाथी तेणे शोभाव्युं. अणहिल्लपुरमां पंचासर जिनालयमां मूळनायक भगवानने स्थापित कर्या. मुंजालस्वामीनो रथ बनाव्यो. भीमपल्लीमां जिनेश्वर परमात्मानो रथ करावी आप्यो. प्रह्लादनपुर (पालनपुर)ना 'प्रह्लादनविहार' नामना चैत्यनो मण्डप
अने २ गोखला बनाव्या. प्रह्लादनपुरी तथा चन्द्रावतीपुरीनी अन्दर २ वसति (उपाश्रय) करावी. वसन्तकस्थान, अवन्ति अने नासिकना जिनालयमां अरिहन्त प्रभुने [स्थापवा] माटेना २-२ गोखला बनाव्या.