________________
अनुक्रम
सम्पादन पञ्चतीर्थकरस्तोत्राणि
__- सं. मुनि कल्याणकीर्तिविजय १ यमकबन्धमयः जिनस्तवः ( सावचूरिः) - सं. मुनि कल्याणकीर्तिविजय ५ श्रीवस्तुपालादिप्रशस्तिसंग्रहः (त्रुटितः अपूर्णश्च)
- सं. गणि सुयशचन्द्रविजय-मुनि सुजसचन्द्रविजय १५ श्रीवस्तुपालादिप्रशस्तिसंग्रह-नो परिचय - विजयशीलचन्द्रसूरि २३ . श्रीसर्वविजयजीकृत 'पुण्डरीक शब्दशतार्थी
- सं. गणि सुयशचन्द्रविजय-मुनि सुजसचन्द्रविजय ३० श्रीलक्ष्मीकल्लोलगणिकृत सप्तवर्गाक्षरवरेण्यावमशब्दग्रथितः सूक्तसङ्ग्रहः - सं. विजयशीलचन्द्रसूरि ४० मुनिश्री प्रेमविजयजी कृत केटलीक गुर्जर लघु रचनाओ
- सं. मुनि धुरन्धरविजय ५३ प्रेमविजयजीनी रचनाओ विषे
___ - विजयशीलचन्द्रसूरि ६१ पण्डित-श्रीजयविजयजी-रचित वाचक-श्रीकल्याणविजयजी-रास
__ - सं. मुनि त्रैलोक्यमण्डनविजय ६४ वाचक-राजरत्नकृत शत्रुजय-चैत्यपरिवाडी-स्तवन
- सं. जिज्ञान विशाल शाह १०१ स्वाध्याय आचार्य कुन्दकुन्द (लगभग ६ठीं शती) - प्रो. सागरमल जैन १०५ तत्त्वबोधप्रवेशिका-२ ख्यातिवाद - मुनि त्रैलोक्यमण्डनविजय ११८ विहङ्गावलोकन
___- उपा. भुवनचन्द्र १५० प्रकीर्ण ग्रन्थावलोकन
- - Willem Bollée १५६ सुधारो डॉ. मधुसूदन ढांकी स्मृतिशेष
१६१
१६२