________________
अनुसन्धान-६९
विशेष ऊठी आवे छे.
कर्ता - 'रूपचन्द्र'. आटली विगतना आधारे एमनो विशेष परिचय शक्य नथी. अलबत्त आ नामना एक विद्वान मुनिराज 'खरतरगच्छ मां थयानी नोंध मळे छे. तेमनुं बीजुं नाम 'रामविजय' पण हतुं. विक्रमनी १८मी सदीमां तेओओ रचेली व्याकरण-वैद्यक-ज्योतिष-आगम वगेरे अनेक विषयोनी ५० थी अधिक कृतिओ प्राप्त थाय छे. ते कृतिओना अध्ययन पछी आ कृति पण तेमनी होवानो निर्णय थई शके. तेमना जीवनसम्बन्धी माहिती 'खरतरगच्छ का बृहद् इतिहास' पुस्तकमांथी प्राप्त थाय छे.
प्रान्ते, आ कृति पण उपमितिभवप्रपंचा-कथागत विमलस्तुति अने कुमारपाळ महाराजा कृत आत्मनिन्दाद्वात्रिंशिकानी जेम पद्यानुवाद पामी लोकजीभे. गवाती थाय ते ज आशा सह.
आ कृति अमने विद्वद्वर्य श्रुतस्थविर प.पू. मुनिराज श्रीजम्बूविजयजी म.ना शिष्य पू. मुनिराज श्री पुण्डरीकविजयजी म.ना माध्यमे जेसलमेर-श्रीजिनभद्रसूरि हस्तलिखित ग्रन्थभण्डारमाथी प्राप्त थई छे. ते बदल ते पूज्यश्रीना अमे खूब ऋणी
छीए.
श्रीआदिनाथाय नमः ॥ जय देव! जयाऽऽदिमप्रभो!, जय शत्रुञ्जयभूध्रभूषण! । जय बोधिद! बोधवारिधे!, जगदाधार! जयाऽखिलेश्वर! ॥१॥ मुकुरप्रतिबिम्बलीलया, निखिला भावततिस्त्वदात्मनि । जिननाथ! यतो विभासते, भवते तत् परमात्मने नमः ॥२॥ भगवन्नभिगम्य ते विभो-र्भवभीतेन मया दयालुताम् । शुभकृच्छरणं शरीरिणां, विहितं त्वच्चलनावलम्बनम् ॥३॥ अथ यावदरातिवारितो, न लभेऽनन्तसुखास्पदं पदम् । मम तावदधीश! मा स्म भूद्, विरहस्ते चरणाम्बुजार्चनात् ॥४॥ अवधीरय माऽपराध्ययं, पर(रि)भाव्येति नु मां जगत्पते! । महतां हि महाकृपावतां, प्रकृतिर्वारिदवद् विनिश्चिता ॥५॥ तदभद्रवताऽप्यभूयत, त्वदनाज्ञप्तिम(र)कारि यन्मया । न तु मन्तुमवेहि मामकं, ननु दोषोऽस्त्ययमीश! कर्मणाम् ॥६।।