________________
डिसेम्बर
श्लोक ९१मां रजू थई छे : लोकपक्तिमतः प्राहुरनाभोगवतो वरम् । धर्मक्रिया न महतो, हीनताऽत्र यतस्तथा ॥
-
२०१५
३३
आनी टीका आम थई शके - लोकपक्तिमतो- लोकचित्ताराधनप्रधानस्य सकाशात् अनाभोगवतः- सम्मूर्छनजप्रायस्य धर्मक्रियां वरं - प्रधानं यथा भवति तथा प्राहुः योगीन्द्राः । कुतो हेतोः ? यतः अत्र अनाभोगवतो धर्मक्रियायां न महतो धर्मस्य हीनता तथा - लोकपक्तिमतो धर्मक्रियावत् ।
परन्तु टीकाकारे आवी टीका करी छे - लोकपक्तिमतो- लोकचित्ताराधनप्रधानस्य प्राहु:- ब्रुवते, कीदृशस्येत्याह - अनाभोगवतः - सम्मूर्च्छनजप्रायस्य स्वभावत एव वैनयिकप्रकृतेः वरं पूर्वोक्ताल्पबुद्धिधर्मक्रियायाः सकाशात् प्रधानं यथा भवति....
अर्थात् टीकाकार ‘अनाभोगवतः' ने 'लोकपक्तिमतः 'नुं विशेषण गणे छे. तेथी अनाभोगवाळो लोकपक्तिमान् अने अल्पबुद्धि लोकपक्तिमान् ओवा भेद पाडी तेमां तरतमता घटावे छे. आ वात केटली असङ्गत थाय छे ते विद्वज्जनो समजी शकशे.
• जीव अक वार ग्रन्थिनो भेद करे पछी मिथ्यादृष्टि थाय तो पण मोहनीय कर्मनी उत्कृष्ट स्थितिनो बन्ध नथी करतो. कारण के ओनो परिणाम सामान्यतः शुभ ज रहे छे. आ वात श्लोक २६७मां सूचवाई छे
एवं सामान्यतो ज्ञेय: परिणामोऽस्य शोभनः । मिथ्यादृष्टेरपि सतोऽमहाबन्धविशेषतः ॥
परन्तु टीकाकारे 'अमहाबन्धविशेषतः 'ना स्थाने 'महाबन्धविशेषतः ' पाठ स्वीकार्यो छे. अने तेनो अर्थ अवस्थान्तरविशेष कर्यो छे. परिणामे अर्थसङ्गति बराबर नथी थती. तेने बदले 'अमहाबन्ध - उत्कृष्टस्थितिना अबन्धरूप विशेष होवाथी' ओवो अर्थ लेवामां सरस अर्थसङ्गति थाय छे.
• अवग्रहनी आवी स्खलना अन्यत्र पण जोवा मळे छे. जेमके श्लोक ४१०मां उपायोपगमेनो अर्थ उपायोऽपगमे ( - अपगमनो उपाय) करवाने बदले उपायस्योपगमे सति ( - उपायनो स्वीकार कर्ये छते) कर्यो छे. अवग्रह तरफ