SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६८ तीर्थद्वये एका रक्तवस्त्रध्वजा दत्ता । राजा सारङ्गदेवश्च कर्पूरकृते येन हस्तयोजनामकार्यत । श्रीधर्मघोषसूरीणां देवपत्तनेऽब्धिना रत्नं दर्शितम् । स्वप्नात् प्रयाणकमेकं वलित्वा सोमनाथे कायोत्सर्गाद् गोमुखयक्षः प्रभावैर्मिथ्यात्वमुत्सर्पयन् निषेधितः । जंघरालायां विद्यापुरे वा वटकानि पाषाणा भूतास्तथैव कण्ठे केशगुल्मकरणाद् दुष्टां ज्ञात्वा श्राविकायाः पुतयोः पट्टको लगितः । श्राद्धैः दृष्टः । स्वरूपैः सा मोचिता। उज्जयिन्यां योगिभयात् साध्वस्थितौ श्रीगुरव आगताः । योगिना साधवः प्रोक्ताः - अत्राऽऽगतैः स्थिरैः स्थेयम् । साधुभिः प्रोचे - स्थिताः स्मः, किं करिष्यसि? तेन साधूनां दन्ता दर्शिताः । साधुभिः कफोणिर्दशिता । साधुभिर्गुरूणां विज्ञप्तम् । तेन शालायामुन्दरवृन्दविकुर्वणम् । साधवो भीताः । श्रीगुरुभिर्घटमुखं वस्त्रेणाऽऽछाद्य तथा जप्तं यथा राटि कुर्वन् योगी आगत्य पादयोर्लग्नः । क्वचन पुरेऽभिमन्त्रितद्वारदानं निशि । एकदाऽनभिमन्त्र्य द्वारदाने शाकिनीभिः पट्टिरुत्पाटिता। ता वाग्दाने मुक्ताः । सर्पदंशे प्रातः काष्टभारिकभारामध्ये विषापहारिणी वल्ली ग्राहिता। आहारे सदा जगा(वा?)रिः । तत्कृतग्रन्थाः - सनाचाराख्या भाष्यवृत्तिः, सुअधम्मकित्तियत्तं, कायस्थितिभवस्थितिस्तवौ, २४ जिनभवन(भव)स्तवाः २४, स्रस्ताशर्मास्तोत्रम्, देवेन्द्ररनिशंश्लेषस्तवः, यूयं युवां त्वमचि० श्लेषस्तुतयः ४, जयवृषभजिना २८ स्तुत्याद्याः । अष्टयमकं काव्यमेकमुक्त्वा एकेन मन्त्रिणा प्रोचे - ईदृक् केनापि कर्तुमधुना न शक्यते । गुरुभिः प्रोचे - अनस्तिर्नाऽस्ति । तेनोक्तं - तर्हि दर्शयत तं कविम्। गुरुभिरूचे - ज्ञास्यते । ततो जयवृषभस्तुतयः २८ अष्टयमका एकया निशा निष्पाद्य भित्तिलिखिता दर्शिता । स चमत्कृतः । ते १३५७ दिवङ्गताः । १३१० श्रीसोमप्रभसूरीणां जन्म, २१ दीक्षा, ३२ सूरिपदम् । श्रीगुरुदत्तमन्त्रपुस्तिका "चारित्रं मे यच्छत मन्त्रपुस्तिकां वे"त्युक्त्वा न गृहीता । अपरयोग्याभावाद् गुरुभिर्जले बोलिता सा । श्रीसोमप्रभसूरीणामेकादशाङ्गानां सूत्रार्थों १. बोधितः । २. अन्ये त्वाहुर्योगिना क्षुल्लानां दन्ता दर्शिताः । ते च भीताः । श्रीसूरिणा रजोहरणं भ्रामयित्वा कफोणिर्दशिता । स पादयोर्लग्नः । केचित् त्वाहुः - निशि मार्जार-श्वानादिवृन्दशब्दाः । गुरुभिस्तथा स्मृतं यथा स योगी पादयोर्लग्नः ।
SR No.520569
Book TitleAnusandhan 2015 12 SrNo 68
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages147
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy