________________
नवेम्बर - २०१४
अनुसन्धान-६५
(१०) उदयपुरस्थ-श्रीविजयधर्मसूरिजीने
मंगलपुरथी मोहनविजयजीनो पत्र 'लटकाळा' ए उपनामथी प्रसिद्ध एवा कवि मोहनविजयजी भक्तिप्रधान श्रेष्ठ कवि छे. एमनां काव्योर्नु पदलालित्य घणुंज सुन्दर होय छे. प्रस्तुत रचना ए ज कविनी एक श्रेष्ठ रचना छे. शरुआतनां ९ संस्कृत पद्यो सिवायनी सम्पूर्ण रचना गुर्जरभाषामां छे. मङ्गलाचरणरूपे पंच जिनेश्वरने नमस्कार करी कविए मेवाडदेशना उदयपुरनुं वर्णन सौ प्रथम प्रारम्भ्युं छे. पछीनां पद्योमा गुरुभगवन्तना ३६ गुणोनुं वर्णन जुदी जुदी ३ रीते करी कुल १०८ प्रकारे सूरिजीना गुणवैभवने दाखव्यो छे, हवे पछीनां पद्योमा सूरिजीनु राजा तरीकेनुं स्वरूप कविए काव्यमां अद्भुत रीते रजू कयु छे. अन्य पत्रोनी माफक संक्षिप्तमा ३६ गुणोनुं वर्णन करवानी कला त्यार पछीनी ढाळमां देखाय छे. खरु जोता सम्पूर्ण पत्रमा वर्णननी जे सजीवनता छे ते अडयल्ल छन्दमां रचायेल मङ्गलपुरवर्णनमां छे, पत्रनी पूर्णाहुति पूर्वे पूज्यश्रीने मङ्गलपुरमां पधारवानी विनंती करतां पद्यो, तेमज चातुर्मास पधारतां श्रीसंघमां शी आराधना थशे ते नोंधनां पद्यो पण सुन्दर छे. पत्रान्ते कविए आपेली विजयधर्मसूरिना माता, पिता तथा वंशनी तेमज पोताना गुरुजीना नामनी नोंध ध्यान योग्य छे.
शब्दकोश १. पापपहार = पापना पहाड ७. प्र) = प्रभाथी २. विलात = विलय पामे ८. खेटो = तलवार ३. मुखवार = मुख रूपी जल ९. कोकबाण = कामदेवना बाण ४. जत-तत = ज्यां त्यां १०. वाणक = वाठवा वाळा(?) ५. वेसरवाहिनी = बळदगाडी ११. वट्ट = वात ६. कटकी = सैन्य
१२. गोलाबालि = तोपनी नाळ
स्वस्तिश्रियं यच्छति यत्पदाब्ज-रजोऽपि लग्नं प्रणतस्य मौलौ । अहो! महोदारधियस्तदेव, दुर्दैवमालिन्यमपाकरोति ॥२॥ स्वस्तिश्रिया यस्य पदाब्जयुग्मं, निरन्तरं वासधिया सु(सि)षेवे । रजोभृतं कण्टककोटीपृष्ट(ष्ठं), न लौकिकं पद्यमियं तु मेने ॥३॥ स्वस्तिश्रियाऽऽढ्यस्य जिनस्य यस्य, सौभाग्यमत्यद्भुतभाग्यभूमी(मि)। पादाम्बुजं यस्य सदा भजन्ते, मरालबाला इव भूमीपालाः ॥४॥ स्वस्तिश्रीमदमन्दमन्दि(न्द)रगिरिशृङ्गाग्रजाग्रत्तमः, श्रेणिभूतपयोदसोदरशिरःसंसर्गिकेशोच्चयः । पूषा तप्तसुवर्णवर्णकिरण: श्रीनाभिभूपात्मजः, पौलोमीदयित: प्रवर्हविबुधानन्दाय कन्दायते ॥५॥ स्वस्तिश्रीसहितं जिनं नमत तं श्रीविश्वसेनात्मजं, कारुण्यैकनिधि जगत्त्रयहितं(त)व्यापारबद्धोद्यमम् । यो राजे वरराजसौम्यनिलयः सारङ्गलक्ष्मोचितं, चित्रं तत्र तथाऽपि नाथ! नियतेर्दोषादयः श्रूयते ॥६॥ स्वस्तिश्रीविलसत्कटाक्षघटनास्ता(:) पान्तु राजीमती(ती), गाढोत्कण्ठितलोचनाञ्चलचलद्भूभङ्गसंसर्गजाः । श्रीमन्नेमिजिनेशितुत्रिभुवनानन्दे विवाहोत्सवे, पौलोमीशधृतातपत्रधवलज्योतिर्भरोद्भासिताः ॥७॥ स्वस्तिश्रीकलितं महोदयकलाकेलीनिवासं महामोहापोहपरायणं मम मनोऽभीष्टार्थदं संस्तुमः । श्रीशङ्केश्वरभूषणं भगवतामग्रेसरं वासवश्रेणीवेणिमिलत्प्रसूनपटलीमाध्वीकधौतक्रमम् ॥८॥ ऐन्द्रप्रश्नशतोत्तरप्रणयिनो यस्मादभूच्छाब्दिकं, तन्वं यन्नयजैर्मतैः पुनरभूत् सर्वोऽपि तर्कक्रमः । विद्यास्थानपदं वदन्ति विबुधा यदृष्टिवादागर्म,
तं वन्दे जगतामधीश्वरमहं श्रीवर्धमानं जिनम् ॥९॥ दूहा : स्वस्तिश्री सुभमंजरी, सोभाफल सिरदार,
सुनिजर वर छाया सघन, समरी सुगुरुसहकार. १
स्वस्ति श्रियामाश्रयणीयमीश!, यमाश्रिता भव्यजना भवन्ति । उदी(दि)त्वरानन्दसमृद्धिभाजः, सुरासुराणामपि माननीयः ॥१॥