SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ ते सिवाय क्षमापना, पर्युषणनां कृत्यो, अध्ययन आदिनो कशो ज निर्देश आमां नथी मळतो. २०० थी वाचक कल्याणविजयादि साधुवर्योनां नामो २१५ सुधी वांचवा मळे छे, जेओ गच्छपतिनी साथे हशे. २१५मां साध्वीओनो नामोल्लेख पण थयो छे. २१६ थी २१८मां महेवास्थित मुनिगणनां नामो छे. पत्रना प्रान्ते पुष्पिका वांचतां सं. १६३०मां पत्र तथा आ प्रति पण लखायेल होवानुं जाणी शकाय छे. १८ मोटी साईजना जे पत्रोमां पथरायेलो पत्र मूलत: एक ओळिया (Scroll) रूपे हशे. पत्रमा अशुद्धिओ तथा छन्दोभङ्गनुं प्रमाण प्रचुर मात्रामा जोवा मळे छे. ॥ ५० ॥ . स्वस्तिश्रीजिनपाणिपद्मयुगलं भेजे प्रवालप्रभं, मन्येऽहं कृपणैः खलैश्च निबिडं सन्तापिताङ्ग्योत्तमा(?) । नित्याऽहर्मणिना दिने निजलसत्पादैः सहस्रैः पुनः, ज्ञात्वा सज्जनतां जिनेन्द्ररुचिरं श्रीनाभिभूपाङ्गजे ॥१॥ वीणां वादयते जिनेन्द्रपुरतो ब्राह्मी:(ह्मी) प्रतापाकुलाः(ला), गीतं गायति नित्यमर्चिरुचिरा विज्ञानसम्पूरिताः । किं चित्रं पठति प्रभो! मुनिपते! शास्त्रं निजेच्छां पुनः, प्राप्तुं केवल[बोध]मर्य्यममलं मार्तण्डकान्तिप्रभम् ॥२॥ कान्तारङ्गाकुलो यो मनुजसुरगणे वीतरागेषु मुख्यः, प्रख्यातो विश्वपूज्य: परमसुखमयो मानहीनो मुनीशः । भास्वन्मार्तण्डकान्तिर्नयनसुखकरो विश्वचित्रं बभूवाऽसौ पातु ब्रह्मयुक्तः कुमतिहरिगणे नागशत्रुजिनेन्द्रः ॥३॥ चापल्यं निजबान्धवस्य सवितुः क्षारं कलङ्कं पुनः, शीघ्रं नाशयितुं प्रभो! तव रमा भक्त्या श्रिता भानुभाः । नित्यं कोकनदप्रभं पदयुगं दम्भोलिभाराकुलं, स्पर्द्धा त्यक्तुमलं विरोधमनिशं विद्वज्जनन्या सह ॥४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy