SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ २५१ ॥ श्रीः ॥ ॥ श्रीसिद्धचक्राय नमः ॥ अर्हन्तो भगवन्त० ॥१॥ शार्दूलविक्रीडितच्छन्दः ॥ । सद्भक्त्या नतमौलि० ॥२॥ शार्दूलविक्रीडितच्छन्दः ॥ विपुलनिर्मलकीर्ति० ॥३॥ द्रुतविलम्बित० ॥ शिवसुखपरिदायि० ॥४॥ पुष्पिताग्रा ॥ कररारिनतो० ॥५॥ तोटकच्छन्दः ॥ दूरीकृत्वा० ॥६॥ जलधरमाला ॥ स्वस्तिश्रीजयकारकं० ॥७॥ शार्दूलविक्रीडितच्छन्दः ॥ श्रीशान्तिः कुशलं ददातु भविनां शान्ति श्रिताः सर्वके, ध्मातः शान्तिजिनेन कर्मनिचयो नित्यं नमः शान्तये । शान्तेः शान्तिसुखं गता चमरिका शान्तेस्तथा शान्तता, शान्तौ सर्वगुणाः सदा सुरतरुः श्रीशान्तिनाथो जिनः ॥८॥ विहितसंवरभावजगज्जनं, नर-सुरेश्वरसेवितपत्कजम् । प्रवरराजिमतीहितकारकं, नमत नेमिजिनं भवतारकम् ॥९॥ द्रुत० ॥ प्रवरनिर्मलधर्मविबोधकं, भुवनदुष्कृततापविशोधकम् । . . ज्वलदहे: परमेष्टसुखप्रदं, श्रयत पाश्वजिनं शिवकारकम् ॥१०॥ द्रुत० ।। सदेवेन्द्रैः पूज्यो. (ह्य)तिशयविभूत्या पुनरपि, तपस्तीवं तप्तं क्षपितभवदाहः शमतया । बहूनां भव्यानां जनितजिनधर्मो भवहरः, महावीरो देवो जयतु जितरागो जिनपतिः ॥११॥ शिखरिणी ॥ सर्वाभीष्टवरप्रदान० ॥१२॥ शार्दूल० ॥ वन्दिता सर्वदेवैः सा० ॥१३॥ अम्बोद्भासियुगप्रधानपदवीविभ्राजमानः पुनः, ज्योतिर्व्यन्तरदेवनागसुसुरैः संसेवितो यः सदा । आप्तोक्ति स्मरता सजैनसुकुलाः लक्षीकृताः श्रावकाः, भूयात् श्रीजिनदत्तसूरिंगणभृत् सर्वार्थकल्पद्रुमः ॥८॥ शार्दूल० ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy