SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६६ अनुसन्धान-६४ वाचक लावण्यकमल पसायथी रे, कमलसुंदरनी ए वांणि । जे मातेसी ते सुख पामसी रे, पालक नी करि हाणि ॥१० १६॥ इति स्वस्तिश्रीदानशीलं सुरनरपतिभिः प्राप्तपूजात्रिकालं, .. रागादीनां रिपूणां निखिलबलहरं दुक्खकान्तारदावम् । योगीन्द्रायमानं परमगुणनिधि विष्टपाग्रोपविष्टं, सिद्धं बुद्धं जिनेन्द्रं कनकसमवपुं मारुदेवं नमामि ॥१॥ उर्त्यां गुर्व्यस्ति भीतिर्मम मृगपतितस्तत् किमाकाशदुर्गे, चन्द्र सेवेन(नु) तत्रापि हि भयमधिकं सैंहिकेयग्रहान्मे । इत्थं मृत्वा मृगो यत्क्रमकमलयुगं स्वान्यरक्षातिदक्षं, .. . कक्षीचक्रेऽङ्कदम्भात् स भवतु भविनां शान्तये शान्तिनाथः ॥२॥ आबालब्रह्मचारी सुरमनुजगणैः स्तूयमानस्त्रिकालं, संसाराब्धौ नितान्तं पतिततनुभृतां यानपात्रोपमानः । कल्याणानां निवासो परिमितसुखदो दुष्टकर्माष्टहर्ता, दाता मोक्षश्रियो मे स भवतु भगवान् नेमिनाथः प्रसन्नः ॥३॥ यस्य च्छद्मस्थभावे शठकमठहठोद्धृष्टधाराधराम्भ:सम्भारे तुङ्गरङ्गद्गुरुलहरिपरिप्लावितक्षोणिदेशः । मग्नस्याऽऽकण्ठपीठं वदनमतितरां स्मेरराजीवशोभामङ्गीचक्रे स वामातनयजिनपतिर्वोऽस्तुं विघ्नोपशान्त्यै ॥४॥ जन्मस्नात्रमहे महेन्द्रनिकरोदस्तोरुदुग्धाम्बुधिक्षीरापूर्णसुवर्णकुम्भमुखतो निर्यज्जलश्रेणयः । लग्ना यस्य तनौ ततश्च कणशो भूत्वाऽधुनाऽप्यम्बरे, ताराणां निभतः स्फुरन्ति स जिन: श्रीत्रैशलेयः श्रिये ॥५॥ इति नमस्कारः ॥ [श्रीजिनरंगसूरि शाखा का उपासरा, श्रीमालों का मंदिर, भण्डार, ग्रन्थाङ्क पत्र ६ साइज २५.३ ४ १२.३ सी.एम., पंक्ति १८, अक्षर ४४, लेखनकाल अनुमानतः २०वीं] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy