________________
जुलाई - २०१४
१६१
नित्यं कुर्वन्ति चैतस्य पूजां भव्यजनाः शुभाम् ।।
कल्याणकारिणी तेषां सा च दिक् सप्तधाऽनिशम् ॥६७॥
अतः परं किमधिकं भो गुरो! बद्धाञ्जलेर्ममैषैव विज्ञप्तिः । तत्र गन्तव्यं गन्तव्यं गन्तव्यं एव अन्यन्न विचारणीयम् । तत्रस्थाः सिंहाः श्रीसुपाॉपकण्ठे गत्वा अहर्निशं सम्प्रति हि मामेव कामनां याचन्ते । भो प्रभो! येन केन प्रकारेण श्रीगुरोर्दर्शनं भवतु । तेनैवाऽस्माकं सर्वे मनोरथाः पूर्णाः भविष्यन्ति, नाऽन्येन । तस्मात् स्वामिन्! गन्तव्यं अवश्यमेव तत्र । सिंहो युष्मदीय एव अस्मदीय इति ज्ञात्वा कृपा करणीया भवद्भिर्वारंवारंवारं इदमेव याचेऽहम् । नान्यत्र गन्तव्यं इति राद्धान्तः । किं प्राचुर्यतरे विज्ञविज्ञतरेषु । अलमिति विस्तरेण ।
नमः श्रीसच्चिदानन्दगुरुपादाम्बुजन्मने । सविलासमहामोहग्राहग्रासैककर्मणे ॥१॥ पञ्चाचारवियुक्ताय तथा सुमतिपञ्चकैः । । गुणगुप्तिनियुक्ताय ब्रह्मचर्ययुजे तथा ॥२॥ निर्ममत्वाभियुक्ताय निरहङ्कारकारिणे । अयुजे क्रोधमानाभ्यां मायावर्जितरूपिणे ॥३॥ लोभनिर्मुक्तचित्ताय शान्तमुद्रान्विताय च । भवबन्धच्छिदे तुभ्यं नमो विज्ञातधारिणे ॥४॥ पद्मवद् गतलेपाय शङ्कवत् व्यञ्जनाय च ।। जीववच्चाऽच्छिदे स्वामिन्! निराधाराय व्योमवत् ॥५॥ वातवद् गतंबन्धाय कूर्मगुप्तेन्द्रियाय च । भारण्डोपमयुक्ताय चाऽप्रमादेन हेतुना ॥६॥ धर्मस्य धोरिणे तुभ्यं नमः सौण्डीरतायुजे । गजवत् सिंहवच्चापि तथा दुर्धर्षरूपिणे ॥७॥ सागरोपमगाम्भीर्ययुजे -- तुभ्यं नमः । चन्द्रवत् सोमलेश्याय सूर्यवद् दीप्तितेजसे ॥८॥ स्वर्णवज्जातरूपाय भूवत् सहनशीलिने । तुभ्यं ह्यतुलरूपाय शास्त्रेषु सागराम्बुवत् ॥९॥ चन्दनोपमयुक्ताय गन्धधारणहेतुना । हेमपाषाणयोश्चैव तुल्यदृष्टाय वै नमः ॥१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org