________________
१५४
अनुसन्धान-६४
हिन्दूपति रानं हुकम प्रमाणं शिरेजिहानं आज्ञानं । । मूलराय सुजानं दरस लुभानं यादवकुल में राजानं । रायसिंघ जुबानं मानित आनं सामिल सज्जन साहाजं । सूरी शिरताजं....
॥१०॥ मूलराय सुजानं दे सनमानं आलिम पन्ना फरमानं ।। विधि विधि वाखानं व्रत पचखानं दसधा मुनिध्रम दीवानं । ... सूथरी हेसानं नीतनिदानं करम कुरोग ही इल्लाजं । . सूरी शिरताजं सकल समाजं, जिनचंदसूरि श्रीगछराजं ॥११॥
अथ लक्ष्मणपुरीवर्णनम् - धन्या ह्येषा पुरी लोके यत्र यूयं व्यवस्थिताः । धन्याश्च श्रावका ह्येते युष्मत्सेवनतत्पराः ॥१॥ ह्यत्रैव कथयिष्येऽहमितिहासं पुरातनम् । सावधानतया स्वामिन्! श्रोतव्यः च विशेषतः ॥२॥ पुरा ह्यासीन्नृपः कश्चिदयोध्याधिपतिर्महान् । नाम्ना दशरथो नाम सर्वलोकेषु विश्रुतः ॥३॥ तस्य ह्यपत्यकामस्य जातं पुत्रचतुष्टयम् । तत्र ज्येष्ठतरो रामः सर्वैश्वर्यगुणान्वितः ॥४॥ तस्य प्रीतिर्महा जाता लक्ष्मणेन समं खलु । तस्यैव लक्ष्मणस्येयं पुरी रम्या पुराऽभवत् ॥५॥ सर्वसम्पत्तिसंयुक्ता धनधान्यसमन्विता । सुरपादपसंबाधा रत्नसोपानवापिका ॥६॥ नानाजनसमाकीर्णा स्वर्णप्रासादशोभिता । ब्रह्मघोषेण संयुक्ता ब्राह्मणैर्वेदपारगैः ॥७॥ धूपिता चाग्निहोत्रेण वृक्षराजिविराजिता । दुर्ग(b) दुर्गपरिक्रान्ता सर्वतः परिखान्विता ॥८॥ शतघ्नीपरिघोपेता सहस्रघ्नीभिरेव च । सुभटैश्च समायुक्ता नानायुद्धविशारदैः ॥९॥ मत्तमातङ्गयूथानां कर्दमैश्च सुगन्धिता । शिबिकास्यन्दनाश्चैश्च ह्याकुला बहुभिस्तथा ॥१०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org