SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ जून - २०१३ ( ८ ) राजधनपुरस्थित श्रीविजयसेनसूरि प्रति पं. श्रीमे रुविजयलिखितं विज्ञप्तिपत्रम् Jain Educationa International स्वस्तिश्रियां सन्ततये स देवः, श्रीविश्वसेनक्षितिपालपुत्रः । प्रशान्तये सन्तततामसानां, त्रैलोक्यमध्येऽजनि यो मृगाङ्कः ॥१॥ जेता जगज्जैत्रयशोधरिष्णो-र्मदीयशत्रोः करिणां च शत्रोः । इति प्रहृष्टो हरिणीतनूजो सेवे यदीयं पदमङ्कदम्भात् ॥२॥ यत्सेवनेनाऽपि मृगीतनूजो, मृगीदृशामाप दृशा समत्वम् । वनेचरोऽपि प्रगुणैकधाम्ना (म्नां), न निष्फलाऽऽस्तां महतां हि सेवा ||३|| कस्तूरिका यवदनानिलेन पराजिता यत्श (च्छ ) रणं गता किम् ? | यस्याऽङ्कदम्भेन मृगेण साक- मितीव वक्तुं न हि मेऽस्ति दोषः ||४|| स्वस्तिश्रियो यद्वदनारविन्दे मत्तोऽधिका न्यूनतमा इतीव । विलोकितुं कैरविणीहृदीशो मित्रं मृगं प्रेषितवान् यदन्ते ||५|| एणीदृशामायतलोचनाभ्यां जितो ( ता ) ऽहमेनं हर मे कलङ्कम् । सा प्रेषयामास सुतं यदन्ते यदङ्कदम्भादिति वक्तुकामा ||६|| अस्मादृशां दुर्दमदन्तिवैरिव्यधादितस्त्वं जहि भीतिमीशः (श!) । किं प्रेषयामास मृगी तनूजं विज्ञप्तु (?) कामेनि (ति) द्म(य)दङ्कदम्भात् ॥७॥৷ यत्पादसेवाजनितेन कर्मणा, लब्धं मृगेणाऽऽशु मृगाङ्कमण्डलम् । " नो चेत् कुतस्ताविषवासिवाञ्चिते, तत्र स्थितिस्तस्य सुखाय सोऽस्तु ते ॥८॥ कुर्वन् विवादं तव लोचनाभ्यां पराभिभूतो हरिणीतनूजः । इतीव सेवारसिको बभूव, यदङ्कदम्भेन यदीयतीरे ||९|| स्वस्तिश्रियं न्यूनतमां मदीयां, यदाननेऽन्यूनतमां च दृष्ट्वा । आदातुमेतामिति कौमुदीशो मित्रं मृगं प्रेषितवान् यदन्ते ||१०|| सन्धि विधातुं भवदाननेन, समं मृगं प्रेषितवान् मृगाङ्कः । स्वं सेवकं तेन जितः स तेन शिश्राय पादाम्बुजमङ्कदम्भात् ॥११॥ ४९ For Personal and Private Use Only www.jainelibrary.org
SR No.520562
Book TitleAnusandhan 2013 07 SrNo 61
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages300
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy