________________
जून - २०१३
यच्चित्ताम्बरमण्डपेऽतिविलसज्ज्ञानार्कलीलास्पदे
सत्कृत्याध्यवसायभासुरतरोडुव्यूहचाराकुले । प्रोद्दामासमसंयमोद्यममहाधामाभिरामस्थिति
र्वैराग्येन्दुरुदेति शाश्वततमःसङ्घातसङ्घातकृत् ॥२०॥ औदार्येण सुरद्रुमानथ महाधैर्येण हेमाचलं,
गाम्भीर्येण पयोनिधि विमलया बुद्ध्याऽथ वाचस्पतिम् । अक्षय्यार्थतया निधि शुचिरुचा कीर्त्या भुजङ्गाधिपं,
स्फूर्जद्वैभवसम्पदा सुरपति तेजोभरैः पावकम् ॥२१।। इत्येकैकगुणेन विश्वविदितान् सर्वान् पदार्थान् भृशं
न्यक्कुर्वद्भिरपूर्ववृत्तविदितैर्यैर्नाऽऽपि लोके तुला । पूज्याऽभङ्गुरभागधेयसुभगान् श्रीसूरिचक्रेश्वरान्,
श्रीश्रीश्रीश्रितदेवसुन्दरगुरूंस्तान् विश्ववन्द्यक्रमान् ।।२२।। युग्मम् ।। पूर्वपुण्यपरिपाकसम्भव-द्वन्द्यभक्तिविशदीकृतात्मभिः । साधुभिर्विनयवृत्तिशालिभिः, संयतीभिरपि सेवितक्रमान् ।।२३।। यत्र देवालयः शाला, चकास्तः स्वस्तिभाजनम् । आस्तिकश्रेणिसङ्कीर्णा-द्वाउलूपुरतस्ततः ॥२४॥ कृतिकर्मविधिं कृत्वा, विधेयः शान्तिसुन्दरः । शिरस्यञ्जलिमाधाय, मुदा विज्ञपयत्यदः ॥२५।। (एतावन्मात्रमेव लिखितमिदं पत्रम् ।)
-xमृगोऽपि यस्योभयथापि चक्रिणः, क्रमद्वयं भक्तिवशादुपाश्रितः । अवापि(प्स?)वान् श्रीभृतराजमण्डलं, स शान्तिनाथोऽद्भुतभूतयेऽस्तु वः ॥१॥ यः संश्रयन् वृषमत्यन्तं, प्रीणन् गिरिडुवं मुहुः ।। श्रीत्र्यम्बकनरेश! त्वंस व्यम्बिकापतिवज्जयम् ॥२॥ आकर्णाकृष्टचापान्, वैरिमहान् सङ्गरे निराकृत्य । त्वमुपात्तराज्यसम्पत्, त्र्यम्बकराजाऽर्जुन इवासि ॥३॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org