________________
२३६
अनुसन्धान-६१ : विज्ञप्तिपत्र-विशेषाङ्क - खण्ड २
अमरसागरसूरिगणधरा-श्चतुरशीतिगणेषु सुविश्रुताः ।। कुमतवादिषु जित्वरजित्वरा, विजयदा विजयन्तु मुनीश्वराः ॥८॥ तेषां पादयुगं नत्त्वा, मत्त्वा च मुनिपुङ्गवम् । सर्वदा सौख्यदातारं, ध्यातृकामघटं मतम् ॥९॥ मासमेकं तत(:) स्थित्वा, कृत्वा प्रयाणकं शुभम् । सूरतिबिन्दरं प्राप्ता, गुरोः पादप्रसादतः ॥१०॥ तस्मिन् दिने श्रावकवेणिअद्दा-केनाऽथ सन्निमितमहन्महश्च । हरीपुराख्ये प्रथमं मुहूर्त, कृतं च तस्याऽऽग्रहतो विशेषात् ॥११।। ज्येष्ठशुक्ल अथ पञ्चमीदिने, संस्कृतो बृहदुपाश्रयागमः । श्रीफलानि गुरुसङ्घसत्कृते, दत्तवान् सहिकपूरसङ्घजित् ॥१२॥ गौरीगान-स्फुरद्ध्वान-तूर्यघोषपुरस्सरम् । प्रवेशमहोत्सवोऽकारि, कर्पूरेन्दुगुणालिना ॥१३।। आचाराङ्गस्य सूत्रस्य, व्याख्यां प्रवाचयत्सु च । श्रुत्वा श्रद्धालवः सर्वे, भवन्त्युत्तरदर्शनाः ॥१४॥ सिद्धान्तचन्द्रिकापाठः, शिष्यानध्यापयत्सु च । श्राद्धांश्च धर्मकृत्येषु, प्रेरयत्सु गुणालया(न्) ॥१५॥ कल्पामात्योऽष्टाहिकास्त्रि, समगात् सपरिच्छदः । जिनेशाज्ञाधृतच्छत्रः, पर्वराजप्रसन्नदृग् ॥१६।। तदोत्पन्नविवेकेन, ग्रामेष्वमारिघोषणा । घोषिता साहिकपूर-णाऽधिगम्य प्रभावना(म्) ॥१७|| अभयेन्दुगणजिद्भयां, कल्पपुस्तकमुत्तमम् । नीत्वा स्वीयालयं भक्त्या, रात्रौ जागरणं कृतम् ॥१८॥ [सु]प्रभाते हयस्कन्धे, न्यस्य कल्पसुपुस्तकम् । सस्मरध्वजघोषेण, घोषिताम्बरडम्बरम् ॥१९॥ समानीयाऽथाऽस्मत्पाणौ, दत्तं श्रीसङ्घपर्षदि । व्याख्याभिर्दशभिर्व्याख्या, विहिता सुप्रभावना ॥२०॥ पर्वाह्नि द्वादशशतं, सूत्रितं साधुसूत्रतः । मुनिना दीपचन्द्रेण, वितन्द्रेण स्वधर्मसु ॥२१।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org