________________
जून - २०१३
१९३
निपीयमानाज्जलधेरगस्तिना, स्वपानशङ्काकुलिता इवाऽन्तः । प्रणश्य सोपानमिषात् तरङ्गा-श्चैत्ये समीयुः शरणे जिनस्य ॥१८॥ जिनेन्दुना स्वीयगभीरताभि-य॑त्कारभावं गमितः सुधाम्बुधिः । चैत्ये सितारोहणकैतवेन, प्रेषीत् तरङ्गानिव तं निषेवितुम् ॥१९॥ लक्ष्मीक्रीडागृहे तस्मि-न्नरविन्द इव स्मिते । श्रीमत्तत्र भवत्पाद-पद्मोत्तंसितभूतले ॥२०॥ श्रीमद्देवगुरुध्येय-ध्यानासक्तजनव्रजात् । नगरान्नगरोत्तंसा-दहिमन्नगराभिधात् ॥२१॥ आनन्दचन्द्रिकोन्निद्री-कृतमानसकैरवः । लावण्यविजयः शिष्यो, विज्ञप्तिमुपढौकते ॥२२॥ यथाकृत्यं सदा श्रेयः-शिखरी वृद्धिमश्नुते । श्रीमत्तातपादनाम-स्मृतिजकुसुताजलैः ।।२३।। अथ गुरुवर्णनम्अद्वैतशौण्डीरतया वतीन्दुना, विनिर्जितो निर्जरराजवारणः । प्रसन्नतायाः प्रविधित्सया प्रभो-(जानिभेनेव करं वितीर्णवान् ॥२४॥ यतिक्षितीन्दोर्भुजवैभवेना-ऽभिभूयमानं स्वकरं विलोक्य । मन्दाक्षलक्षीकृतचित्तवृत्ति-र्बभाज कुजं किमु कुञ्जरेन्द्रः ॥२५।। पराजितं यद् भुजवैभवेन, कथञ्चिदालोक्य करं स्वकीयम् । दुःखातिरेकेण करी स्वकीये, क्षिपत्यजस्रं शिरसीव धूलीम् ॥२६।। व्रतिक्षितीन्द्रेण जितेन गत्या, जिगीषता तं पुनरात्मना रिपुम् । गजेन तच्छिद्रदिदृक्षयेव, बाहुच्छलात् प्रैषि करः स्वकीयः ॥२७॥ स्वं प्राभृतीकृत्य करं भुजाङ्ग-मध्येतुकामो गतिमज्जिमानम् । आकारदम्भादिव पादपद्मे, गुरोर्गजेन्द्रः प्रणयत्युपास्तिम् ॥२८।। गुरुणा निजबाहुवैभवैः, स्वकरं जेतुमुरीकृतं हठात् । अधिगत्य गजोऽतिसाध्वसा-च्छरणं शैलरिपोरिवाऽऽश्रितः ॥२९॥ अरुन्तुदं भिन्द्धि मदीयबन्धनं, विज्ञप्तिकां कर्तुमितीव यत्पुरः । दोर्दण्डदम्भादयमात्मनः करः, प्रस्थापितः कुञ्जरपुङ्गवेन ॥३०॥ विज्ञाय वाचंयमवासवेन, गृहीतमात्मीयगतेविलासम् ।। पश्चात् ततो मार्गयितुं गजेन, भुजाङ्गहस्तः प्रहितः किमेषः ॥३१॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org