SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११४ अनुसन्धान-५९ मलधारी श्रीहेमचन्द्राचार्ये विशेषावश्यक - टीकामां स्तुतिकारने (-सिद्धसेन दिवाकरजीने) अभेदवादी मान्या छे. उपाध्याय श्रीयशोविजयजी भगवन्ते पण ज्ञानबिन्दुमां उद्धृत सन्मति - गाथाओना स्वोपज्ञ विवेचनमां श्रीअभयदेवसूरिजीने अनुसरीने श्रीसिद्धसेनाचार्यने अभेदवादी गणाव्या छे. पण्डित सुखलालजीना ज्ञानबिन्दुपरिशीलन, दर्शन और चिन्तन व ग्रन्थो जोतां जणाय छे के तेओ दिवाकरजीने अभेदवादी ज समजे छे. श्रीजयसुन्दरसूरिकृत सन्मतितर्क - विवेचनमां पण सिद्धसेन दिवाकरजीना मतने अभेदवादस्थापक ज जणाववामां आव्यो छे. मतलब के प्राचीन कालथी ज दिवाकरजीनी अभेदवादना स्थापक तरीके प्रसिद्धि रही छे अने आजे तो ओ बाबतमां भाग्ये ज कोईने शङ्का हशे . परन्तु, आनी सामे सिद्धसेन दिवाकरजी युगपद्वादना समर्थक हता ते माटेनां साक्ष्यो पण अवलोकनीय छे : *श्रीहरिभद्रसूरिजी श्रीनन्दिसूत्रनी टीकामां त्रणे वादोना पुरस्कर्ताओनां नाम सूचवतां जणावे छे के — “केचन सिद्धसेनाचार्यादयो भणन्ति । किम् ? युगपदेकस्मिन्नेव काले जानाति पश्यति चेत्येकः केवली नत्वन्यः नियमान्नियमेन । अन्ये जिनभद्रगणिक्षमाश्रमणप्रभृतयः एकान्तरितं जानाति पश्यति चेत्येवमुपदिशन्ति, श्रुतोपदेशेन यथाश्रुतानुगमानुसारेणेत्यर्थः । अन्ये तु वृद्धाचार्या न नैव पृथक् पृथग्दर्शनमिच्छन्ति जिनवरेन्द्रस्य केवलिन इत्यर्थः । किन्तर्हि ? यदेव केवलज्ञानं तदेव से तस्स केवलिनो दर्शनं ब्रुवते । " आमां स्पष्टपणे श्रीहरिभद्रसूरिजी भगवन्ते दिवाकरजीने युगपद्वादी गणाव्या छे, के जे तेमने अभेदवादी गणावता श्रीअभयदेवसूरिजीना मतथी जुदी पडती बाबत छे. उपाध्यायजी भगवन्ते ज्ञानबिन्दुमां आ मतभेदनुं समाधान करवा प्रयास कर्यो छे के “यत्तु युगपदुपयोगवादित्वं सिद्धसेनाचार्याणां नन्दिवृत्तावुक्तं तदभ्यु– पगमवादाभिप्रायेण, न तु स्वतन्त्रसिद्धान्ताभिप्रायेण, क्रमाक्रमोपयोगद्वयपर्यनुयोगानन्तरमेव स्वपक्षस्य सम्मतावृद्भावितत्वादिति द्रष्टव्यम् ।' (दिवाकरजीओ सन्मतिमां क्रमवादनुं खण्डन करवा माटे सौ प्रथम युगपद्वादनुं अवलम्बन लीधुं छे, अने त्यारबाद क्रमवादनी साथे ने साथे युगपद्वादनुं पण खण्डन करीने
SR No.520560
Book TitleAnusandhan 2012 07 SrNo 59
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages161
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy