________________
फेब्रुआरी - २०१२
७९
यत्र सरसि तत्तथा । तथा [जिनवद्-] जिनो विद्यते यत्राऽर्हत्सदने तत्तथा । ३. लभे- प्राप्नोमि न- नैव । ४. जिनवल्लभेन ॥१५७||
किमपि यदिहाऽश्लिष्टं क्लिष्टं तथा चिरसत्कविप्रकटितपथाऽनिष्टं शिष्टं मया मतिदोषतः । तदमलधिया बोध्यं शोध्यं सुबुद्धिधनैर्मनः, प्रणयविशदं कृत्वा धृत्वा प्रसादलवं मयि ॥१५८।।
इति खरतर-श्रीजिनवल्लभसूरिकृतं प्रश्नशतं तट्टीका च सम्पूर्णमिति भद्रम् । श्रीरस्तु । संवत् १६ आषाढादि १८ वर्षे श्रावणसुदि ९ रवौ लिखितमिदं पुस्तकम् । लेखक-पाठकयोः कल्याणं भूयास्ताम् ॥
अनुसन्धान-५७, ट्रंक नोंध- २ नी पूर्ति अनुसन्धान-५७मां अकटूंकनोंधमां, अत्यारे गणावाता ३४ अतिशयोमांथी समवसरण, सुवर्णकमल जेवा घणा अतिशयो, समवायाङ्गजीमां नथी जणावाया ते विशे चर्चा थई हती. आ सम्बन्धे अेक महत्त्वपूर्ण उल्लेख श्रीजिनभद्रगणि-विरचित विशेष-णवतिमा छ :
"होऊणं व देवकया चउतीसाइसयबाहिरा कीस।।
पागारंबुरुहाइ अणण्णसरिसा वि लोगम्मि? ॥१०९॥ (प्रश्न : देवो द्वारा रचायेलां समवसरण, कमल व. विश्वमां अनन्य होवा छतां पण ३४ अतिशयोमां केम तेमनी गणतरी नथी ?)
"चोतीसं किर णियया ते गहिआ सेसया अणियय त्ति ।
सुत्तम्मि न संगहिआ जह लद्धीओऽवसेसाओ ॥११०।। ___ (उत्तर : जेम लब्धिओ अनन्त होवा छतां सूत्रमां तो २८ ज गणाववामां आवी छे; तेम जे अतिशयो नियत- अवश्यम्भावी हता, तेमनी ज गणना सूत्रमा करवामां आवी छे. बाकीना अनियत- कादाचित्क अतिशयोनुं ग्रहण सूत्रमा नथी कर्यु.)"
जिनेश्वर समवसरणमां ज देशना आपे के प्रभु सुवर्णकमल पर ज चाले ओवी प्ररूपणाओना सन्दर्भे आ उल्लेख ध्यानपात्र छे अने खुलासारूप छे.