SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४४ अनुसन्धान- ५८ १. हे मस्!– चन्द्र! ऐस्त्वम् । इण् गतौ, ह्यस्तनी सि, विकरणलोपे अवर्णस्याऽऽकार इति वृद्धौ रूपम् । २. मया एः- कामस्य । ३. मयैःउष्ट्रैः। ४. हे मे!- लक्ष्मि !, एैर्विष्णुभिः ॥३७॥ गुरुरहमिह सर्वस्याऽग्रजन्मेति भट्ट, समदमैमदयिष्यन् कोपि कुप्यन् किमाह? । `त्वमलदयपदं वा आश्रया -ऽभाव - मूर्च्छाकटक-नगविशेषान् कीदृगामन्त्रयेत? ॥३८॥ आविप्रवमाद्यत्वमदम् । १. आः खेदे, हे विप्र ! - द्विज!, वम- मुञ्च आद्यत्वमदं- प्रथमत्वाऽहङ्कारम् । २. आश्च विश्च प्रश्च वश्च मश्च आदौ यस्य स चाऽसौ ( तच्च तत्), न विद्यन्ते त्वश्च मश्च दश्च यत्र स च तम् ( तच्च तद् ) ॥३८॥ 'कीदृग् मया सह रणे दैत्यचमूरभवदिति हरिः प्राह ? | लोको वदति किमर्थं का विदिता दशमुखादीनाम् ? ॥३९॥ क्षीणारिहयवाहनाज । गतागतः । १. क्षीणानि अरीणां हयवाहनानि यस्यां सा तथा, हे अज! - हरे ! । २. हे जन!- लोक!, आहवाय - सङ्ग्रामाय हरिणाक्षी - सीता ॥३९॥ 'दृष्ट्वाऽग्रतः किमप्यवसादवन्तं, स्वामी पुर:स्थितनरं किमभाषतैकम्? । २कश्चिद् ब्रवीत्यधिजिगीषुनृपा अकार्षीत्, किं कीदृशो वदत राजगणोऽत्र केषाम् ? ॥४०॥ अयंसीदतिरेकोनः । १. रे नः ! - पुरुष ! अयं सीदति क: ? । २. अयंसीत्- उपरमितः, अतिरेकोऽधिको नोऽस्माकम् ॥४०॥ 1. अगच्छः इति टि० । 2. अ: विष्णुः, तद्भक्तैः ऐ: वैष्णवैः 3. मदं निवारयन् इति टि० । - इति स्यात् सं. ।
SR No.520559
Book TitleAnusandhan 2012 03 SrNo 58
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages175
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy