________________
११०
अनुसन्धान-५८
विहिया जीवाण तए इण्हि ता सहसु थिरचित्तो ॥४॥ नरवरकम्मनिउत्तेणं जीवा पुरा बंधवहणमरणाई । पाणासणाइछेओ जो विहिओ तव्विवागो य ॥५॥ दीणाणाहुद्धरणं ओसहअसणाइएहि मुणिदाणं । जइ हुज्ज पुरा विहियं ता तुह किं हुज्ज इय पीडा ॥६॥ रे जीव अन्नजम्मे समज्जियं जं तए असइकम्मं । तस्स विवागं सम्मं इण्हि विसयेसु सुहभावो ॥७॥ सम्ममहियासणाए अणेगभवसंचियं पि जं कम्मं । नासिज्जइ सुहभावा पवणेणं पेहपडलं व ॥८॥ जइ सविवेओ ण सहसि अज्ज तुमं जीव ! वेयणं विवसो । ता दुस्सहो भविस्सइ भवंतरे कम्मपरिणामो ॥९॥ अइदारुणगुरुवेयणअभिभूएणावि उत्तमनरेण । अट्टज्झाणं मुत्तुं धीरत्तं होइ कायव्वं ॥१०॥ गयसुकुमाल-सुकोसल-सणंकुमाराइ-धीर-पुरिसेहिं । किं न सुया जह सोढा जीयंतकरीउ वियणाउ ॥११॥ धन्ना खंदगसीसा मेयज्ज-चिलाइपुत्तपभिईया । गुरुवेयणविहुरा किं हु जे सुद्धज्झाणमावन्ना ॥१२॥ जेणेव तिक्खदुक्खं संसारियसोगसंभूयं । तेणं चिय सप्पुरिसा पडिवन्ना परमपयमग्गं ॥१३॥ अहवा खित्तपयाणेण जणा सहाय मग्गंति सस्सलवणत्थं । तुज्झ महारोगाई जाओ कम्मक्खयसहाओ ॥१४॥ इय भावणाइ अट्टं वज्जिय तं होसु धम्मझाणरओ । जेण हयसयलकम्पो सिवसुक्खधणेसरो होसि ॥१५॥ इति संवेगकुलकं समाप्तम् ।
C/o. प्राकृत भारती अकादमी १३-A, मेन गुरु नानक पथ,
मलवीय नगर, जयपुर-१७