________________
ऑगस्ट २०११
श्रीमद्वीरजिनास्यपद्महृदतः- श्रीमद्वीरजिनस्य - श्रीमद्वर्धमानस्वामिनः आस्यं-मुखमेव पद्महृदः-हिमवद्गिरिमध्यवर्ती ह्रदविशेषः, तस्मात् । पञ्चम्यास्तसिल् [पाणिनी० ५।३।७] हृदिकसंयोगे पुरः स्थिते पादादावपि लघोर्गुरुत्वाभावः । यथा
६९
तव ह्रियाऽपह्रियो मम हृीरभू - च्छशिगृहेऽपि द्रुतं न धृता ततः । बहुलभ्रामरमेचकतामसं, मम प्रिये क्व समेष्यति तत्पुनः ॥१॥ [ ]
इतिवदत्र हुयोगे पूर्वस्य लघुता बोध्या । क्वचिन्नदत इति पाठस्तत्र न कोऽपि शङ्कापिशाचिकाऽवकाशः । निर्गत्य - निःसृत्य । तं गौतमं - गौतमगोत्रीयं इन्द्रभूतिम् । गङ्गावर्तनं गङ्गावर्तननामकं कूटम् । एत्य प्राप्य । मिथ्यात्ववैताढ्यकं-मिथ्यात्वं तत्त्वाऽश्रद्धानमेव वैताढ्यं-वैताढ्यनामा गिरिः, तम्, स्वार्थे कः, मिथ्यात्ववैताढ्यकम् । बिभिदे - अभिनत् । भिदृ॑पी विदारणे, उभयपदी [धातुपारायण-६/५ ] | यदुक्तं श्रीजम्बूद्वीपप्रज्ञप्त्याम् – "कहि णं भंते जंबूद्दीवे दीवे चुल्लहिमवंते णामं वासहरपव्वर पण्णत्ते । गोयमा ! हेमवयस्स वासस्स दाहिणेणं भरहस्स वासस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं इत्थ णं जंबुद्दीवे दीवे चुल्लहिमवंते नामं वासहरपव्वए पण्णत्ते । पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुद्दं पुट्ठे पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्दं पुडे पच्चत्थिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुद्दं पुट्ठे एगं जोयणसयं उड्डुं उच्चत्तेणं पणवीसं जोयणाइं उव्वेहेणं एगं जोयणसहस्सं बावण्णं च जोयणाई दुवालस य एगूणवीसइमे भाए जोयणस्स विक्कंभेण '..... [ सूत्र. ७२]
तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए इत्थ णं एगे महं पउमद्दहे णामं दहे पण्णत्ते - पाईणपडीणयाए उदीणदाहिणविच्छिणे इक्कं जोयणसहस्सं आयामेणं पञ्च जोयणसयाइं विखंभेणं दस जोयणाई उव्वेहेणं ...[सूत्र ७३]
तस्स णं पउमदहस्स पुरत्थिमिल्लेणं तोरणेणं गंगा महानई पवूढा समाणी पुरत्थाभिमुही पञ्च जोयणसयाई पच्चएणं गंता गंगावत्तणकूडे आवत्ता समा पञ्च तेवीसे जोयणसए तिण्णि य एगूणवीसइमे भाए जोयणस्स दाहिणाभिमुही १. टीकाकार श्रीओ सूत्रनो अमुक ज भाग अहीं साक्षीपाठ तरीके मुक्यो छे. अमोए पण ते सूत्रना नंबर साथे तेटलो ज पाठ उतार्यो छे. आधार आगम सुत्ताणि - मुनि दीपरत्नसागरजी.