________________
ऑगस्ट २०११
३३
सह सेणिएण रन्ना आणंदमिसिं नमसामि ॥२६२।। रूवगुणसालिणीओ जस्स य लायन्नजोव्वर्णवईओ । भज्जा अणुपव्वइया आणंदमिसिं नमसामि ॥२६३।। अभिभूय सूरलेसं उड्डभुओ जो तवं अणुचरित्ता । सव्वट्ठसिद्धिनिलयं आणंदमिसिं नमसामि ॥२६४।। आगासगमा विज्जा जेणुद्धरिया महाणुभावेणं । वंदामि अज्जवइरं अपच्छिमो जो सुत्ते(त)धराणं ॥२६५॥ माहेसरीओ सेसापुरियं नीया हुयाँसणगिहाओ । गगणंतलमइवइत्ता वइरेण महाणुभावेण ॥२६६।। जो गुज्झगेहि बालो निमंतिओ भोयणेण वासंते । णेच्छइ विणीयविणओ तमज्जवइरं नमसामि ॥२६७॥ जो कन्नाए धणेण य निमंतिओ जोव्वणम्मि गहवइणा । नि(ने)च्छय(इ) विणीयविणओ तं वइररिसिं नमसामि ॥२६८।। नाणाविणयपहाणं सत्तरससएहिं जो सुविहियाणं । पाओवगओ महप्पा तमज्जवइरं नमसामि ॥२६९॥ दसपुव्वधरं धीरं वंदे पवरबलविरियसंपन्नं । सव्वट्ठसिद्धिनिलयं तमहं वइरं नमसामि ॥२७०॥ एव(व)मयमयणदोसरहिया मए सुरसहस्समहिया । रिसओ परिसाए दिन्तु बोहिं मज्झ य सिद्धिवसहि उवविहिंतु(?) ॥२७१।।
रिषिमण्डलस्तवः समाप्तः ॥
१. लावन्न० खं. २ । २. ०मईओ खं. २ । ३. तवो खं. २ । ४. ०गाम खं. २ । ५. सुयहराणं खं. १ । ६. ०स्सरीओ खं. २ । ७. हुआ० खं. २ । ८. गयणयल० खं. २ । ९. २६७ तः पाठः खं. १ न; पत्राभावात् ।