________________
१४२
अनुसन्धान-५६
रायणपादुका परनो लेख
श्रीआदिनाथपादुके श्रीशत्रुञ्जयावतारसूचके कारिते स्पष्टाष्टावधानसाधकै(क)-श्रीकच्छवागडजेसलामण्डलाद्यनेकदेशाधीशमहाराज-श्रीभारमल्लजीप्रतिबोधप्रवर्तित-सकलदेशविषयकगवादि [का] भयदान - मुक्ति-भक्ति-प्रसन्नीकृतश्रीऋषभदेवोपासकसुरविशेषसान्निध्यात् सं. १६५८ वर्षे पोस वदि ६ [उके]सगणभट्टा०- कक्कसूरिसमुपदिष्ट - महाराज श्रीभारमल्लजी-निर्मितश्रीचिन्तामणिपार्श्वनाथ-श्रीऋषभदेवाद्यलङ्कृत-श्रीरायविहारप्रासाद-श्रीभद्रेश्वरजीर्णविहारोद्धारप्रभृति-सुकृतसमर्जित-यश:कर्पूरपूरसू(सु)रभीकृत-श्रीजैनशासनप्रामाणिकप्रवर-पं.श्रीविवेकहर्षगणिप्रतिबोधित - राजभ्रातृ श्रीपंचायणजी - सत्कश्रीखाखरिग्रामग्रामणी- - सा०वयरसीकेन प्रतिष्ठिते च श्रीतपागच्छाधिराजश्रीविजयसेनसूरिभिः । मुनिउदयहर्षेण लिपीचक्रे ।
-
जैन देरासर
नानी खाखर (कच्छ)