________________
मई २०११
६३
काव्य - सूक्ष्मं गोधूमचूर्णं, घृत-गुडसहितं, नालिकेरस्य खंडं
__द्राक्षा-खजूर-सूंठी-तज-मरिचजुतं, एलची नागपुष्पम् । पक्वा (पक्त्वा) लोहे कढाहे टलविटलतू(तनू?) पावके मन्दकान्तौ, धन्या हेमन्तकाले प्रचूरघृतयुता भुज्यते लापनथी(श्रीः) ॥२॥ एहवी लापसी प्रीसी ।। हिवे वडां आवे, ते तो सहुने भावे । हिंग्वा जीरैर्मरीचैलवणपटुतरै राईकैः पूर्णगर्भ'स्निग्धः स्वादः सुगंध परिमलबहुलः कोमलः कुंकुमाभः । क्षिप्तो दन्तान्तराले मुरुमुरु कुरुते व्यक्तशब्दो यथा स्यात्
धन्यानां वै कपोले प्रविशति वटकः कान्तया प्रेमदत्तः ॥२॥ मरीयालावडां, तल्यांवडां, कोरांवडां, कांजीवडां, घोलवडां, मगनी दालिनां वडां, उडदनी दालिनां वडां, केलानां वडां, मेथीनां वडां, आदूनां वडां, वैताकनां वडां,
घणे झोले भीनां घणे तेले सीनां । मरीना घणा चमत्कार, काने थाए झणत्कार । अत्यंत सुकुमाल,दीसतां विशाल ॥ हाथे लीधां उछले, मुखें घाल्यां तुरत गले । घणूं सूं ? स्वर्गना देवता ते पिण खावाने टलवले ॥ वली पायड पूनिमचंद, ते खांता होइ आनंद । हवे प्रीसी शालि, ते जिमीइं विचाली ॥
कौण-कोण ? ते भेद, जे सांभलतां उपजे उमेद ॥ सुगंध शालि, स्वर्ण शालि, बेरडी शाल, धोली शालि, राती शालि, महाशाल, पीलि शालि, शुधि शाल, कौमुदी शालि, मंजरी शाल, संसरी शाल, कुंकणी शालि, देवजीरी शाल, दुग्ध शाल, रायभोग शालि, कलीया शाल, कस्तुरी शाल, सांठी शाल, अखंड शाल, कल्प शाल । अखंड चोखा निबली स्त्रीइं खांड्या, सबली स्त्रीइं छड्या, हलवे हाथे सोह्या(ध्या?) नमणी निजरे जोया,
१. सुस्निग्धस्नेहपक । टि. प्रतौ ।