________________
२०
अनुसन्धान-५५
__ आ यादीमां घणां स्थानोनी साम्प्रत ओळख पामवी हजी बाकी रहे छे. परन्तु क्षेत्र-नामो जोतां पेथडशाहे केटकेटला प्रदेशो के राज्योमा पोतानो धर्मव्याप विकसाव्यो हशे ते जाणी शकाय छे.
तेमना बनावेलां जिनमन्दिरोनी ज फक्त आ यादी छे. ते सिवाय तेमणे पौषधशालाओ, सदाव्रतो, जैन सिवायनां देव-मन्दिरो, जलाशयो, धर्मशालाओ इत्यादिनां जे निर्माण करावेलां, तेनी यादी पण कांई नानी नथी. तेमनुं विस्तृत चरित्र वांचवाथी ज तेनो ख्याल आवी शके.
साधुश्रीपृथ्वीधरकारित जिनभुवनस्तवनम् ॥ श्रीपृथ्वीधरसाधुना सुविधिना दीनादिषूदानिना भक्तश्रीजयसिंहभूमिपतिना स्वौचित्यसत्यापिना । अर्हद्भक्तिपुषा गुरुक्रमजुषा मिथ्यामनीषामुषा सच्छीलादिपवित्रितात्मजनुषा प्रायः प्रणश्य हुषा ॥१॥ नैकाः पोषधशालिकाः सुविपुला निर्मापयित्रा सता मन्त्र-स्तोत्रविदीर्णलिङ्गविवृतश्रीपार्श्वपूजायुजा । विद्युन्मालिसुपर्वनिमितलसद्देवाधिदेवाह्वयख्यातज्ञाततनूरुहप्रतिकृतिस्फूर्जत्सपर्यासृजा ॥२॥ त्रिःकाले जिनराजपूजनविधि नित्यं द्विरावश्यकं साधौ धार्मिकमात्रकेऽपि महतीं भक्तिं विरक्तिं भवे । तन्वानेन सुपर्वपौषधवता साधर्मिकाणां सदा वैयावृत्त्यविधायिना विदधता वात्सल्यमुच्चैर्मुदा ॥३॥ श्रीमत्सम्प्रतिपार्थिवस्य चरितं श्रीमत्कुमारक्षमापालस्याऽथ च वस्तुपालसचिवाधीशस्य पुण्याम्बुधेः । स्मार(रं)स्मारमुदारसम्मदसुधासिन्धूमिषून्मज्जता श्रेयःकाननसेचनस्फुरदुरुप्रावृट्भवाम्भोमुचा ॥४॥ सम्यग्न्यायसमर्जितोर्जितधनैः सुस्थानसंस्थापितैर्ये ये यत्र गिरौ तथा पुरवरे ग्रामेऽथवा यत्र ये ।