________________
१४
अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२
खानदान परिवारनी स्त्रीओ पण, आंखना उलाळा, हांसी, प्रलापो, अने बीजा चेनचाळा करती हशे अने तेने लीधे ते निर्लज्ज जेवी लागशे.
श्रावकश्राविकाहानि-श्चतुर्धा धर्मसंक्षयः ।
साधूनामथ साध्वीनां पर्वस्वप्यनिमन्त्रणम् ॥१२॥
श्रावक अने श्राविकानी खोट पडशे - नहि मळे. (अथवा तो, श्रावक-श्राविकावर्गने नुकसान थशे.) दान आदि चार प्रकारनो धर्म क्षीण थशे. साधु-साध्वीओने पर्वदिनोमां पण कोई नहि बोलावे. (पोताना त्यां प्रसंग होय अने संघजमण के जमण आदि होय तेवे वखते पण साधु-साध्वीने कोई वहोरवा बोलावशे नहि).
कूटतुला कूटमानं शाठ्यं धर्मेऽपि भावि च ।
सन्तो दुःस्थीभविष्यन्ति सुस्थाः स्थास्यन्ति दुर्जनाः ॥१३॥
खोटां तोल-मापना ज व्यवहारो चालशे. धर्ममां पण शठता – लुच्चाई अने ठगाई चालशे. सज्जनो दुःखी थशे अने दुर्जनो लहेर पामशे.
मणिमन्त्रौषधीतन्त्रविज्ञानानां धनायुषाम् । फलपुष्परसानां च रूपस्य वपुरुन्नतेः ॥१४॥ धर्माणां शुभभावानां चान्येषां पञ्चमे हरे ।
हानिर्भविष्यति ततोऽप्यरे षष्ठेऽधिकं खलु ॥१५॥ मणि, मन्त्र, औषध, तन्त्रविज्ञान, धन, आयुष्य, फल अने पुष्पना रस, शरीर- रूप, देहनी ऊंचाई, अने बीजा पण धर्मो तथा शुभभावो - आ बधांयनी, आ पंचम काळमां – दुःखमय समयमां, हानि थशे. जो के पछीना - छठ्ठा काळमां तो तेथी पण अधिक हानि थशे.
क्रमादेवं क्षीयमाणपुण्ये काले प्रसर्पति ।
धर्मे धी विनी यस्य सफलं तस्य जीवितम् ॥१६॥
आम, धीमे धीमे पुण्यनो हास थतो जशे. एवा समयमां जेनुं मन धर्ममां परायण हशे तेनुं जीवतर सफल बनशे.
-x