________________
फेब्रुअरी २०११
जेमनुं स्थान छेवाडे होय ते वच्चे आवी विराजशे, अने वच्चे स्थान धरावनाराओ छेवाडे धकेलाई जशे. देशो अस्थिर थई जशे वहाणनी जेम.
सढ विनानां
—
चौर्या चौरा: पीडयिष्यन्त्युर्वी भूपाः करेण तु । श्रेयो भूतग्रहप्राया लञ्चालुब्धा नियोगिनः ॥६॥ चोरलूंटारा चोरी करीने प्रजाने पीडशे अने राजाओ (शासको) करवेरा नाखीने पीडशे. शेरीओ जाणे भूत वळग्यां होय तेवी जशे; अधिकारीओ लांचिया थशे.
सूमसाम थई
भावी विरोधी स्वजने जनः स्वार्थैकतत्परः । परार्थविमुखः सत्यदयादाक्षिण्यवर्जितः ॥७॥
१३
लोको अत्यन्त स्वार्थी अने स्वजनो साथे पण विरोधवाळा थशे; परोपकारथी विमुख तेमज सत्य, दया, दाक्षिण्य जेवा गुणो विनाना हशे . गुरून्नाराधयिष्यन्ति शिष्याः शिष्येषु तेऽपि हि । श्रुतज्ञानोपदेशं न प्रदास्यन्ति कथञ्चन ॥८॥
शिष्यो गुरुनो आदर नहि करे; सामे पक्षे गुरुओ पण शिष्योने ज्ञाननो उपदेश नहि आपे.
एवं गुरुकुलवासः क्रमादपगमिष्यति ।
मन्दा धीर्भाविनी धर्मे बहुसत्त्वाकुला च भूः ॥९॥
आम थतां, धीमे धीमे (शिष्योनो) गुरुकुलवास समाप्त थशे. धर्मने विषे लोकनी बुद्धि-सद्भाव मन्द पडी जशे. पृथ्वी अनेक जन्तुगणथी छलकाशे.
न साक्षाद् भाविनो देवाः विमंस्यन्ते सुताः पितॄन् । सर्पीभूताः स्नुषाः श्वश्र्वः कालरात्रिसमाः पुनः ॥१०॥ देवो प्रत्यक्ष दर्शन नहि आपे. सन्तानो वडीलोने अवगणशे. पुत्रवधूओ नागण जेवी, तो सासुओ कालरात्रिसमान - क्रूर बनशे
दृग्विकारै: स्मितैर्जल्पै - विलासैरपरैरपि । वेश्यामनुकरिष्यन्ति त्यक्तलज्जाः कुलस्त्रियः ॥११॥