SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ फेब्रुअरी २०११ जेमनुं स्थान छेवाडे होय ते वच्चे आवी विराजशे, अने वच्चे स्थान धरावनाराओ छेवाडे धकेलाई जशे. देशो अस्थिर थई जशे वहाणनी जेम. सढ विनानां — चौर्या चौरा: पीडयिष्यन्त्युर्वी भूपाः करेण तु । श्रेयो भूतग्रहप्राया लञ्चालुब्धा नियोगिनः ॥६॥ चोरलूंटारा चोरी करीने प्रजाने पीडशे अने राजाओ (शासको) करवेरा नाखीने पीडशे. शेरीओ जाणे भूत वळग्यां होय तेवी जशे; अधिकारीओ लांचिया थशे. सूमसाम थई भावी विरोधी स्वजने जनः स्वार्थैकतत्परः । परार्थविमुखः सत्यदयादाक्षिण्यवर्जितः ॥७॥ १३ लोको अत्यन्त स्वार्थी अने स्वजनो साथे पण विरोधवाळा थशे; परोपकारथी विमुख तेमज सत्य, दया, दाक्षिण्य जेवा गुणो विनाना हशे . गुरून्नाराधयिष्यन्ति शिष्याः शिष्येषु तेऽपि हि । श्रुतज्ञानोपदेशं न प्रदास्यन्ति कथञ्चन ॥८॥ शिष्यो गुरुनो आदर नहि करे; सामे पक्षे गुरुओ पण शिष्योने ज्ञाननो उपदेश नहि आपे. एवं गुरुकुलवासः क्रमादपगमिष्यति । मन्दा धीर्भाविनी धर्मे बहुसत्त्वाकुला च भूः ॥९॥ आम थतां, धीमे धीमे (शिष्योनो) गुरुकुलवास समाप्त थशे. धर्मने विषे लोकनी बुद्धि-सद्भाव मन्द पडी जशे. पृथ्वी अनेक जन्तुगणथी छलकाशे. न साक्षाद् भाविनो देवाः विमंस्यन्ते सुताः पितॄन् । सर्पीभूताः स्नुषाः श्वश्र्वः कालरात्रिसमाः पुनः ॥१०॥ देवो प्रत्यक्ष दर्शन नहि आपे. सन्तानो वडीलोने अवगणशे. पुत्रवधूओ नागण जेवी, तो सासुओ कालरात्रिसमान - क्रूर बनशे दृग्विकारै: स्मितैर्जल्पै - विलासैरपरैरपि । वेश्यामनुकरिष्यन्ति त्यक्तलज्जाः कुलस्त्रियः ॥११॥
SR No.520555
Book TitleAnusandhan 2011 02 SrNo 54
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages209
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy