________________
फेब्रुआरी २०११
१०३
श्रेष्ठतिथौ भूसहायशासनोदकपूर्वं स्वित्परंपराभिः प्रदत्तं अस्मदीयभुवि भोक्ता
महामात्यः सांधिविग्रहिकप्रतीतस्वपुरोहितप्रभृति७. समस्तठकुराणां तथा सर्वान् संबोधयत्यस्तु वः संविदितं ......... कारापनाय
(करणाय) महाजनानां पणेन लिख्यते राज्ञा सभयं निग्रहणीयः श्रुत्वा शासनमिदमाचन्द्रार्क यावत् पालनीयं उक्तं च यथा व्यासेन बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमी तस्य तस्य तदा फलं सर्वानित्थं
भाविनः ९. पार्थिवेंद्रान् भूयो भूयो याचते रामचंद्रः सामान्योयं धर्म[से]तुर्नृपाणां काले
काले पालनीयो भवद्भिः अस्मद्वंशसमुत्पन्नो धन्यः कोपि भविष्यति तस्याहं करसंलग्नो न लोप्यं मम शासनं अमावास्यां पुण्यतिथिं
भांडप्रजा(ज्वा)लनं च [पौविकैः] कुंभकारैश्च नो कार्य १०. तासु तिथिष्ववज्ञाविभयः प्राणिवधं कुरुते तस्य शिक्षापनां दद्मि द्र ४
चत्वारि नडूलपुरवासी प्राग्वाटवंशजः शुभंकराभिधानः सुश्रावकः साधुधार्मिकः तत्सुतौ इह हि योनौ जातौ पूतिगसालिगौ तै (ताभ्यां) कृपा(पया)
प्राणिनामर्थे विज्ञप्य शासनं ११. 500 स्वहस्तः श्रीपूनपाक्षदेवस्य लिखितमिदं पारि० लक्ष्मीधरसुत ठ०
जसपालेन प्रमाणमिति ॥