SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ १०२ अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२ १४. फलं ॥ एष(त)स्याभयदानस्य क्षयं ......... त्वस्य प्रदत्ताभ१५. यदक्षिणा न तु विप्रसहस्रेभ्यो ......... कोऽपि पापिष्ठतरो जी१६. ववधं कुरुते तदा स पंचद्रम्मैर्दंडनीयः ......... नाहराज्ञि कस्यैको १७. द्रम्मोस्ति ५> स्वहस्तोयं महाराजश्रीअल्हणदेवस्य ........ महाराज पुत्रश्रीकेल्हण १८. देवमतमेतत् ॥ + महाराजपुत्रसांधिविग्रहिक ठ० खेलादित्येन लि१९. खितमिदं ॥ श्रीनद्रलपुरवासिप्राग्वाटवंशप्रभूतशुभंकराभिधानः श्रावकः तत्पुत्रौ क्षि२०. तितले धर्मतया विख्यातौ पूतिगशालिगौ ताभ्यामतिकृपापरावाराभ्यां प्राणिनाम भयदानशा२१. सनं विज्ञप्य करापित(कारित)मिति ॥ छ ॥ उत्कीर्णं गजाइलेन अभिलेख २ १. ॐ नमः शिवाय भूर्भुवःस्वश्चरं देवं वंदे पीठं पिनाकिनं स्मरति श्रेयसे यस्तं ......... पुरा ......... समस्तराजा२. वलिविराजितमहाराजाधिराजपरमभट्टारकपरमेश्वरनिजभुजविक्रम(म)रणां गणविनिज्जित ......... पार्वतीपतिवरलब्धप्रौढप्रतापश्रीकुमारपालदेव कल्याणविजयराज्ये ३. स्वे स्वे वर्तमाने श्रीशंभुप्रसादावाप्तस्वच्छपूरत्नपुरचतुराशिकायां महाराजभूपाल श्रीरायपालदेवान्महासनप्राप्त श्रीपूनपाक्षदेव-श्रीमहाराज्ञीश्रीगिरिजादेवी संसारस्यासारतां ४. विचिंत्य प्राणिनामभयदानं महादानं मत्वा अत्र नगरनिवासी(सि)समस्तस्थाना (न)पतिब्राह्मणान् समस्ताचार्यान् समस्तमहाजनान् तांबोलिकान् प्रकृति(ति) किंकृती(ति)नः संबोध्य संविदितं शासनं संप्रयुंजति यथा अद्य अ५. मावास्यापर्व्वणि प्राणिनामभयदानशासनं प्रदत्तं स्या(स्ना)त्वा देवपितृमनुष्यान् __ केन संतर्प्य वारावार ........ पूर्दैवतां प्रस्व(सा)द्य ऐहिकपारत्रिकफल मंगीकृत्य प्रेत्य यशोभिवृद्धये जीवस्य अमारिदानं ६. मासे मासे एकादश्यां चतुर्दश्यां अमावास्या[यां] उभयो[:] पक्षे(पक्षयोः)
SR No.520555
Book TitleAnusandhan 2011 02 SrNo 54
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages209
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy