SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ५४ अनुसन्धान-५३ श्रीहेमचन्द्राचार्यविशेषांक भाग-१ वर्जयति । तो वि तथापि । म[ह] ढुम महाद्रुमः । ते तानि कटुकपत्राणि । उच्छंगि उच्छृङ्गे। धरेइ धरति । जिम (जिम्व) यथा । सुअणु स्वजनः ॥११॥ दुरुड्डाणे पडिउ खलु अप्पणु जणु मारेइ । जिह गिरि-सिंगहुं पडिअ सिल अन्नवि चूरू करेइ ॥१२॥ दुरु० । दुरुड्डीणं(ड्डाणे) दुराड्डी(ड्डा)नेन । पडिउं(उ) पतितः सन् । खलः । अप्पणुं(णु) आत्मानम् । जणुं(णु) जनम् । मारेइ मारयति । जिह यथा। गिरिसिंगहु(हुं) गिरिशृङ्गेभ्य[:] । पं(प)डिअ पतिता सती । सिला शिला । अन्नवि अन्यानपि । चूरु चूर्णम् । करेइ करोति ॥१३ (१२)॥ जो गुण गोवई(इ) अप्पणा पयडा क[र]इ परस्सु । तसु हउं कलियुगि दुल्लहहो बलि किज्जब उं) सुअणस्सु ॥१३॥ ___ जो० । जो यः पुमान् । अप्पणा आत्मीयान् । गुणान् । गोवइ गोप्यति प्रच्छन्नीकरोति । परस्सु परस्य । पयडा प्रकटान् गुणान् करोति । कलियुगि कलियुगे । दुल्लहहो दु[र्ल]र्भ(भ)स्य । तसु तस्य नरस्य । बलि पूजाम् । किज्जउं करोमि । सुअणु(ण)[स्सु] स्वजनस्य (सुजनस्य ?) ॥१२(१३)॥ तणहं भ( त )इज्जी भंगि नवि ते( तें) अवडियडि वसंति । अथ(ह) जणु लग्गिवि उत्तरइ अह सह सइ(इं) मज्जंति ॥१४॥ ___ तणहं० । तणहं तृणानाम् । तइज्जी तृतीयो । भंगि भङ्गी प्रकारः । नवि नास्ति । अविडयदि (अवडियडि) अवटतटे कूपतटे । वसंति तिष्ठन्ति । तें तानि तृणानि । अह अथवा । जणु जनः । लग्गिवि लगित्वा । उत्तरइ उत्तरयति । अह । सह सार्द्धम् । सयं(इं) स्वयम् । मज्जन्ति ॥१४॥ दइवु घडावइ वण( णि) तरुही हुं) सउणिहं पक्कफलाई । सोवरि सुक्ख पइट्ठ णवि कण्णहिं खलवयणाई ॥१५॥ द० । दइवु दैवः । सउणिहं शकुनिनाम् । तरुहं(हुं) तरूणाम् वृक्षाणाम् । पक्कफलाई पक्वफलानि । वणि वने । घटा(डा)वइ घटापयति अर्पयति । सोवरि नवरम् । सुक्खं । पइट्ठ णवि प्रविष्टानाम् नराणाम् । कण्णहिं १०. अन्नुवि - प्रा.व्या., दो.वृ.
SR No.520554
Book TitleAnusandhan 2010 12 SrNo 53
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages187
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size845 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy