________________
१६
[द्वादस ] द्वादशन्, त्रयोदशन्, चतुर्दशन्, पञ्चदशन्,
षोडशन्, सप्तदशन्
[अठारस] अष्टादशन् गुणीस - एकोनविंशति विंशति
वीस
एकोनत्रिंशत्
त्रीस – त्रिंशत्
एगुणचाली - एकोनचत्वारिंशत् च्यालीस - चत्वारिंशत्
पंचास
साठि
सत्तर
असी
ऊ नवतिः
सु-शति (शत)
ब द्वितीय
त्रीजु - तृतीय चुथु – चतुर्थ
पाचमु
पञ्चम
छठउ
षष्ट
सप्तम
-
-
-
-
1
-
पञ्चाशत्
षष्ठि
सप्ततिः
अशीतिः
सातमु
आठमु
नवमु
दशमु
इग्यारमु एकादशम इत्यादि
उरइ-परइ इतस्ततः
भावइतिहां (?)
अष्टम
अनुसन्धान - ५३ श्रीहेमचन्द्राचार्यविशेषांक भाग - १
किहांनु - कुतः, कस्मात्
कांइ किम्
वली पुनः
पणि
परम्
मुडमुड
नवम
दशम
-
यतस्ततः
-
मन्दं मन्दम्,
शनी शनी (शनै: शनैः)
गाढइं गाढम् लांबु प्रलम्ब, दीर्घ
टुंकु - तुच्छ, ह्रस्व
मोटउ महान्
जाडउ - स्थूल, उपचित, प्रत्यन (ल?)
दुबलु दुर्बल, कृश सोभागीउ – सौभाग्यवान्
रलियामणुं - रतिजनकम्
उदेगामणुं - उद्वेगजनकम्
अबाडू
प्रतिकूल
सवाडूउ
सानुकूल
डाउ
दक्ष
भोलु – मुग्ध
ऊचु – ऊचीस्थर (उच्चैस्तरम्)
नीच - नीचीस्थर (नीचैस्तरम्)
अधिक
अग्रेवाण
पछेवाण
चुकवटु
उछउ हीन
अरत-परत-बापसदृश
आकृत्या
प्रकृत्या [पि]तृसदृश
अग्रानीक
पश्चा[द]नीक
चतुःकपपट(चतुष्कपट्ट)