________________
कल्पव्याख्यानमांडणी २७.१३
सर्वो जनः सुखार्थी, तत् सौख्यं धर्मतः स च ज्ञानात् । चारध्यानविचारलेश २३.४७
हिवइ चारि ध्यान कहइ छइ । तिहां ध्यानरा ४ भेद छइ । • जिनपूजाविधि २२.३२
पूजानी विधि लिखिइ छइ । पूरवदिसि बइसी अंघोलि कीजि । • टीप ६.७१
परमगुरु विजयमान भट्टारिक श्री...श्री...श्री... हीरविजयसूरिगुरुभ्यो नमः । • पंचसूत्रस्तबक ४२.१ ।।
नमो वीयरागाणं.... | नमस्कार हो वीतरागोनइं सर्वज्ञोनइं.... । • पट्टक १०.४४
संवत् १७४४ वर्षे कार्तिक सुदि १० शुक्रे । भ. श्रीविजयमानसूरिनिर्देशात् । • भोजनविच्छित्तिः ४९.१३१
मांड्यो उत्तंग तोरण मांडवउं, तुरत बैसवानो नवो । • सिद्धाचलतीर्थ-चैत्यपरिपाटी १८.११७
श्री जंबुधीपमध्ये दखणात भरतक्षेत्रे श्रीसोरठदेसमधे सीधखेत्रे.... • हाटग्रहणकखतपत्र ५०(२). ४५
स्वस्ति श्रीमन्नृप विक्रमाऽर्क सितमातीत (समयातीत) । संवत् (त) १७३० वर्षे शाके १५(९५)
अनुसन्धान ५१