________________
कश्चिज्जनो लज्जितहृज्जडिम्ना
कश्चित् प्रत्यानयति मनुजो कोऽयं नाथ ! जिनो भवेत्तव
चञ्चच्चामीकराभप्रवरवरतनुचतुर्विंशतिं तीर्थनाथान् प्रणम्य चिदानन्दं नत्वा विशदविधिनाजय जनतारक हे ! जगदाधारक जय जय जनतारक हे जगदाधारक जय जय वागीशे जयदात्रि
जय वीतमोह ! जय वीतदोष !
जयकरजन्तुकृपालय
जयति विजयलक्ष्मीवासवेस्मा (वेश्मा)जयसि साकर मोदक हेशसी
जिनकुशलं सूरीशम् जिनवरेन्द्र ! वरेन्द्रकृतस्तुते ! जैनं मैमांसकं बौद्धं साङ्ख्यम्
सारस्वतोल्लासकाव्य नेमिराजीमतीवर्णन (मेघदूतरीत्या)
सूक्तावली
शान्तिजिनस्तोत्र (आनन्दानन्द-पादपूर्ति) मेदपाटतीर्थमाला
आनन्दलहरी (सौन्दर्यलहरी - पादपूर्ति)
पार्श्वजिनलघुस्तवन
पार्श्वनाथगीत
सरस्वतीस्तोत्र
समस्तजिनस्तुति
आदिनाथस्तुति (कुटुम्बनामगर्भित )
राणभूमीशवंशप्रकाशः
वीरजिनस्तोत्र (सुखाशिकानामगर्भित)
जिनकुशलसूरिछन्दः पार्श्वनाथस्तोत्र
षड्दर्शनपरिक्रम (गूर्जर - अवचूरि सह )
3 ≈ 2 1 ∞ w 2 2 u I
१५
२३
१४
३८
३७
४३
११
१८
४८
८
322 20
२३
२५
८
२३
४८
२८
१४
१
३५
९२
२८
३८
४६
६४
१०२
* * * w 2 x 2 o
४६
६३
८८
१८
४४
८६
२२
४८
२९
१
४६
अनुसन्धान ५१