________________
आदिपदानुक्रम (९२)
कृतिनाम गौतमगणधरस्तव साधारणजिनस्तवन
अनु.
आदिपद अक्खीणमहाणसिचारुचारअगुलिदलाभिरामं
पृष्ठ १८
जून २०१०
१००
१४
७०
२६
३६
अस्थि अ लोयब्भंतरभूयंमि अमियमऊहं नेमिं सुररायअरिहंतं भगवंतं सव्वन्नं असारे इत्थ संसारे असुरसुरखयरनरनमियपयपंकयं असुरिंदसुरिंदाणं अस्सेयकोमलतले कमलोदराभे ।
५० (१)
५४
'चंदप्पहचरियं'नी रूपककथा नेमिनाथस्तोत्र तीर्थमालास्तव धर्मरत्नदुर्लभत्वम् त्रिलोकस्थितजिनगृहस्तव धूमावलीप्रकरण सामुद्रिकशास्त्रलक्षणानि (भुवनसुन्दरीकथायां वर्णितानि) हीरविजयसूरिस्वाध्याय शतपंचाशितिकासंग्रहणी-सस्तबक गुणरत्नसूरिविज्ञप्ति जिनेश्वरसूरि-कुण्डलिया
२८
५२
६७
इह विमलधम्मसायरउसभ अजिओ संभव गंगजलसच्छतवगच्छसिरिमंडणं चउविह धम्मु चलणु जसु धीरह
३