SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर-२००९ ४९ अखिलभुवननामन् वर्णनीयौ-धामन् (?) त्रिदशपतिनतांहे मुक्तिजाने सुवर्ह । मतिधृतिगुणपूर्णस्फारतौसट्ठयाण: जगति महति लोकै: श्लोकगाथाभिरीक्ष्यः ।।५।। सयमममनतो ते त्वन्तरङ्गी श्वदेव दलितदुरिततापो वायुवाङ्गोऽङ्गचित्तम् । निजधृतिजितवायू तोयमारात्यहंजित् भवजलतरनावां श्रेयसामावकायम् ।।६।। मालिनीछन्दांसि । त्रिभिर्विशेषकम् । श्री रूपा ३ अ-वो५ इउऋतृ(लाउँदितिमें नति: प्राणिनाथ मां सत्संयोगयोगां जगदसुमदनोऽमन्मना: श्रीजनाप्तः । हे ए ऐं ऊ च ऊ रेहि तितउसदृशं संप्रबोध्याशु वध्वा गन्त्री गन्त्रीव भूत्वा स्यवसनमदने नानये चेदनायम् + ॥७॥ श्रग्धरा सेवकः शेखरः सादरं सागर: शङ्करः पावनं भूघनो भूतलम् । आदिवर्णैविनेमानि वस्तूनि मे त्वां विना दौर्जलो भस्मनि प्राणिनि ||८|| स्रग्विणी गोपतेदोर्जनं श्चायसो हाडिकं सन्ति सन् सद्हृदः साम्प्रतं मत्प्रिय ! । मां विना ते समानीह तानि प्रभो ! तत्प्रभोस्तैः प्रशस्यास्य हास्यानघ: ।।९।। स्रग्विणी इति भवनभूपण- भूषणभवने सप्तमाष्टकम् ।। १४. आं जाति आत्रः. आत्रश्चासावों च आत्रौं, आत्रौंस्वरूपः - लक्ष्मीपप्रणवसहज इत्यर्थः । १५. उ खंदे । १६. इ उ ऋ तु (ल) इति हुस्वाक्षरप्रमाणा उदितिरूवंगतिर्यस्य स इटऋत(ल) उदितिर्वा इङऋतृ(ल) वण: उदितिरूवंगतिर्यस्य स मध्यमपदलोपी समासः । * चितविशेषणं । - नय एव नायो नयमार्गः स्वार्थे, ततो नास्ति नायो यस्य सोऽनायोऽनयी इत्यर्थः, तं तथा. वा नास्ति आयो लाभो यस्य [सोऽनाय] स्तं तथा । १७. कीदृशं वनं दोजनं दुर्जनानामिदं दौर्जनं वा दुर्जनाः सन्ति अत्र दोर्जनं । अस्त्यर्थेऽण् । कीदृशं दरं भयं गौ वा 'गतें दरस्त्रिपु भयो दरोऽस्त्रिया'मिति यतीन्द्रः । दुर्जनानामिदं दौजनं दरं. चकारादस्याप्येतदेव विशेषणं ज्ञेयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy