SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर २००९ सेवा देया यादेवासे नेमे देवं वन्देऽमेने त्वामस्त्रिं नानारिं मत्वा सारांगातोतो गारांसाम् ॥९॥ आज्ञाज्ञातश्च दाराप्तो मण्डने ज्ञोस्य मूलतः । आज्ञाज्ञातश्च दाराप्तो मण्डनेऽज्ञोस्य मूलतः ॥१०॥ इति श्री भवनभूषणे भूषणभवने पञ्चमाष्टकम् । ६ । अथ पूर्वर्णनम् । पूरत्तादृत एव वेत्ति न परश्चार्यागतिं सुन्दराम् मात्रामत्रमनन्तसिद्धिफलदं दूराय नांहीयुतम् । चार्यागत्युचितादशेषरहिता निश्शेषमौलिस्थितात् पात्रापात्रविशेषचेतिति परापूर्वप्रणीतात्स्फुटम् ||२|| शा० || पू: पूर्वेव परा परापदहतिप्राणिव्रजे सद्दया सूर्याद्या सुरमण्डलीस्वरुचिराचारर्षिका कर्षिका । नित्योदारविभाजनाहतभया भव्यावलीमण्डिता भातीह प्रबला बला बलवती श्रीनाथनेमीशतः || ३|| शा० ॥ प्रसरशिशिरभावा माधव श्रीस्वभावा स्वपतिमिलनतापा द्रव्यवर्षाप्रतापा । सुहृदुदयसरिद्भा जन्मवेलैकसद्भा सघनभवनधन्या भाति पूराजकन्या ||५|| मालिनी ॥ श्रीतोया दवदग्धिकासुगुणगुः प्राकारसीमाभया नानानारदवर्त्तिकाऽर्जुनकथा वा कोपलक्ष्याक्षया । तापी पाति परीक्षिता हयगजा श्री औजयंती ह्यतः सूर्याघा नगरी विभाति सततं श्रीद्वारकेव स्फुटम् ||४|| शा० ॥ उच्चाधोगुणनां कुतूब ( ह ? ) लसरत्प्राणेह सोस्नेहदां भूयो लोकविवाससो लघुसृतिप्रक्षीणराजत्कटीम् । नाभीकूपसुरोमवल्लिपलिदां तत्स्तूपनृत्यत्कुचां रम्यास्यामयमाप पापरहितां नारीमिवैव क्षमाम् ||६|| शा० Jain Education International विद्युन्माला | For Private & Personal Use Only ४७ अनुष्टुप् । www.jainelibrary.org
SR No.520550
Book TitleAnusandhan 2009 12 SrNo 50
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy